पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् हुत्वा पूर्ववत् कूश्माण्डहोमान्तं जुहुयात् । वेदक्षतकस्य यदहि विवाहो भवति नदादि मासिकेऽ,ि स्थालीपाकपिंडपितृयज्ञमासिश्राद्धादौ वार्षिकेऽ,ि पाकयज्ञ हविर्यज्ञादिसंस्थाहोमान्ते च कृशाण्डहोमान्तं जुहुयात् । यथा ज्ञातकादुपनयना द्विवाहादृध्र्वं करोति तथा अभिष्टोमादियज्ञान्ते यमिन्नक्षत्रे अम्याधानादि करोति तस्मिन् नक्षत्रे वर्षन्ते पूर्ववत् कूरुमण्डहोमान्तं वर्षवर्धने करोति । शताभिषेकः । अष्टमासाधिकेत्यादि । अष्टमासाधिकाशीतिवर्षाणां माससंख्या क्रमेण अष्टाधिकषष्टयुपेतनवशतमिदो भवन्ति । 'पञ्चमे पञ्चमे वर्षे द्वौ मासा चधिका 'विति तदवधौ द्वात्रिंशदधिकमासा जायन्ते । तावन्त इन्दश्च भवति ।. अतम्स दृष्टसहस्राचन्द्रो भवति । तं पुण्यंक्रियायुक्तं ब्रह्मशरीरं ब्राक्षवलसमिद्धशरीरं बुक्ते ब्रह्मवादिनः । सदारस्यायं संस्कार उचित इति युक्तम् । वृद्धस्य वृद्धाया वेति । वाशब्दस्य समुचयार्थकत्वे विधुरस्य विधवायाश्च वर्षवर्धनं न संगच्छते । सर्वदेवता इत्यादि । सर्वदेवता ब्रह्माद्या आबाह्य पुष्पगन्धादैः बलिना च अचैन ब्राह्मणानां सहस्रश्चान्नेन यथेष्ट तर्पणश्च कुर्यात् । सभावर्तनोक्तवत् रथं गजमश्च वा दंपती आरोप्य ग्रामं प्रदक्षिणं नीत्वा सार्यकाले अग्नेरुत्तरतः तंडुलैः चतुरश्रे चतुर्हस्तं स्थण्डिलं कृत्वा गोधूमादिपिष्टन सहस्रसंख्याकचन्द्ररूपवृत्तकबलानि कृत्वा स्थण्डिलोपरि नववस्राण्यास्तीर्य तत्र असंकुलं निधाय तेषु सोममावाह्य कुमुदादि दलैः चेतगन्धाक्षतैः पूजनं कुर्यात् । सोमस्य दक्षिणे रोहिणीगणं वामपार्धे अनावृष्टिगणञ्च पूजयति ! सहस्रश इति । द्विजसहसाय रजतादिानं कुर्यात् । अश्वमेधफलावाहिः फलम् । ब्रझशरीरी अश्वमेधफलभाकू भवतीति वेदानु शासनम् । (इति एकविंशः खण्डः) (अथ द्वाविंशः खण्हः) अन्नप्राशनम्। जातस्य षष्ठ तत्संभवे प्रायश्चित्तोक्तवत् अष्टमे दशमे द्वादशे वा मासि । अथ प्रवासागमनम् । गुहस्य आलयं यदि समीपे नाति कूचें गुहं स्वगृह एव आवाह्य तथैवार्चनप्रणामादि कुर्यात् । प्रोक्ष्यागतमिति कवित्पाठः । ब्रशादिदेवाः सन्ध्योपस्थानोक्ता गृझन्ते । अथ पिंडवर्धनम् । पूर्वक्त्-विाहोक्तवत्। सर्पिडैः ओत्रियैरेकपङ्क्यु प्