पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ५२३ (अथ एकोनविंशः स्वण्डः) स्त्रीपुंसवभेदेन एफार्मणि नियोग निषेधार्थ वा शब्दः । अशुचिर्निषेधहेतुः ! अत्रैव – 'दशम्यां द्वादश्यामपर रात्रौ मासे पूर्णेऽष्टादशेहनि वेति । श्रीविष्णुपुराणे(?) । 'जननाद्दशरात्रे वृते शतरात्रे संवत्सरे बा नामकरण : मिनि केचित् । इत्याद्युक्ताले । आसीनम्-- दक्षिणत आसीनस्य पूर्ववत्-गर्भाथानवत् त्रिवृत्प्राशनम् : दीपान्तमित्यादि । दीर्घक्षरमन्ते यस्य तत् दीर्धान्तम् ।। क्तवतू निंठेत्युक्तनिष्ठाप्रत्ययः अभितोऽन्ते वा यस्य तत् अभिनिष्ठान्नम् । वोपो चर्गचतुर्थक्षा: – स्वादिः तदस्यास्तीति घोषवद्वर्णमादावन्तरे मट्टे च नत् घोपवनाद्यन्परम् । अन्तस्था यरलयास्तेषामेकः द्वयोः स्थानयोः अििष्ठनः स्थापितः अन्तस्थाल्यवण यस्तित् द्विः प्रतिष्ठितान्नस्थम् । मृष्टमन्याक्षरयुक्तमक्षरं वर्ण पदं वाकचैकदेशः स्वरः उदात्तादिरकारादिस्वराक्षरो वा यस्मिंस्तत् सृष्टाक्षरपदम्वरं द्रौ चणक्षरौ यस्मिंस्तद्दिवर्णमित्यादि । वेत्युपलक्षणम् | स्रियास्वसमारं नाम भवति । नदर्ह नाम कुर्यादिति । यद्देवतादिनाम तस्याहं गोत्रनामयुतं नाम कुर्यात् । द्र नामनी इत्यादि । यस्मिन् नक्षत्रे कुमारो जातः तन्नक्षत्रेण कृतं नाम रहस्यमकशं भवति । अग्न्याधानात् परं आहिता:ि सोमयाजी वाजपेयथार्जी इथादि स्वकर्मज्ञापकं प्रकाशनाम भवति । मम नाम प्रथममिति कृतं व्यवहारनाम भारद्वाजः आत्रेय इत्यादि गोत्रनाम, आश्चिनः श्वन इत्यादि नक्षत्रनाम च भवति । देवानां नाम श्रटं. मनुष्यनाम मध्यमं नदीवृक्षादिनाम अधमं भवति । (इति एकोनविंशः खंड;) (अथ विंशः खण्डः) अथ वर्षवर्धनम् । कुमारस्य जन्मनक्षत्रं यद्देवत्यं तदादि देवताश्च नक्षत्राणि च तानि तदादिदेवतानक्षत्राणि देवतानक्षत्रमन्त्रान् जुहुयात् । (इति दिशः खण्डः) ( अथ एकविंशः खण्डः) वर्षवने नक्षत्रहोमानन्तरं आर्षभादिोमान् कूश्मांडोमञ्च हुत्वा अन्तहोमं कुर्यात् । एवं पसिंवत्सरं जन्ममासे जन्मनक्षले उपनयने आसावित्रीब्रतबन्धाज्जुहोतेि । . उपनीतस्य तदादि आसमाक्र्तनं प्रतिसंवत्सरं तत्तद्भतबन्धविसर्गकाले उपनयननक्षत्रे तात्कालेिकव्रतसूक्तानि