पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् ज्ञायेति भूमिदेवत्यं-यज्ञदैवतं प्रसेदयै इति यज्ञदेवयम् । मेदिन्यादिपञ्चमन्त्राश्च भूमिदेवत्याः । दर्भपूलो दस्तक्स्समूहो वा, तेना िअहमग्ने अि गृहामीतेि गृहीत्वा आदाय ऐन्द्रात् भुवंगात्पूर्वद्वारदक्षिणपट्टिकामारभ्य वास्तुनो गृहादेः कुड्यस्य भितेलादध:प्रदेशात् बहिः गृहस्य भागे अन्त: मध्यप्रदेशे च वामप्रदक्षिणं प्रेतके, प्रदक्षिणं सूतकादौ यथास्थात्तथा परीत्य गत्वा शन दर्भपूलं विसृजेत् । पर्यकिरणमार्गेण गच्छन् पुण्याहृपात्रोदकेन पुण्याहजलं सर्वत्र प्रेोक्ष्य अवशिष्टजलेन बहिर्वास्तुनश्च प्रोक्षयेत् । अनेनैव प्रकारेण अदक्षिणं पश्चिमद्वारादारभ्य पैतृके (प्रेतक) पर्यमिकरणम्रोक्षणे स्याताम् । (इति षोडश खण्डः) (अथ सप्तदशः खण्डः) *ये ते शत । ' िमयादि अत्र संग्रहः । चत्वारो मन्त्रा वरुणदेव्याः । द्वैौ वैश्वदेवौ । षद्र वैष्णवः । प्रथमौ द्वावेवेति मतान्तरम् | द्वै रुद्रदेवत्यौ । द्वै ब्राहौ । द्वैौ कौबेरौ । त्रयः अमीोमीयाः । चत्वारो बार्हस्पत्याः। त्रयोदशैन्द्राः । द्वैौ याभ्यौ ! त्रयो मैत्राः । तथा भूमियज्ञः देवत्यादयः (त्रयोदशसंख्यापतिानि दैक्यानि) इति पञ्चाशत्संख्याकमन्त्रवन्तः । त्रयोदशत्वेन भिन्नानां दैवयानां पृथक् पृथक् व्याह्मतेच्तुष्टयवृद्धया व्याहृतीनां द्विपञ्चाशत् भवति । आहत्य स्वाहन्ता मन्त्राः पञ्चाशत् व्याहृतयश्च तथा विधाः द्विपञ्चाशदिति द्युत्तरशतमाहुतयो वास्तुसन्स्येति सिद्धयति । तथा विष्णुदेक्या मन्त्राः धडेबेति स्वमतञ्च साधितं भवति । इति पञ्चमः पटलः । (इति सप्तदशः खण्डः) अथ षष्ठः पटल; (अथ अष्टादशः खण्डः) अथ दशमे द्वादशे वाऽि इत्यादि । प्रसूतिकालादारभ्येत्यर्थः । तथा हरणमित्यादि विशेषः प्रायश्चित्त सूत्रे द्रष्टव्यः । यदि दृशमेऽहन्युत्थानं तदा वास्तुहोमं हुत्वा तस्मिन्नेवामी उत्थानहोमश्च कुर्यात् । 'दशमेऽहनि जातकामिरण्यां समिधेि वा समारोप्य तमेवामि भथिऽऽधाय वास्तुहोमोत्थानहोमौ' हुत्वा अमेिं समारोप्याप्रमादं निदधाती?ति सूखम् । (इति अष्टादशः खण्डः)