पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मल्केन वा श्रीवै अहिकृत्या – सर्पकंचुकेन वा योनि धूपयेत्

..) तृद्धिं प्राप्नुयात् । तूर्य- - वाद्यविशेषः । पुत्रोत्सवज्ञापनार्थं तूर्यशवः । ततः शानं, दानादि च । एनं कुमारं जबतकर्मणा संस्करिष्यामीति संकल्पः । औपासनभरण्यां निर्हस्तीति । अमिरथ्यां मिपि वा समारोप्य पूर्वेक्ट्स गोलेण ब्रह्मचारिणा वा नित्यहोमं स्थतेि ! (इति चतुर्दशः खण्डः) (अथ पञ्चदशः खण्डः) छुल्यां-हन्तिकायां लौकिकाझाबझिं प्रज्वाल्य तदुपरि कपालं भिन्नघटस्याधरार्धमारोप्य– निधाय, वृषभाक्षता कृतैः कवलैः कपाले क्षितैः जातकामेिं कल्पयेत् । अनेनानैिव कुमारस्य धूपं दद्यात् । अरिष्टागारद्वारदक्षिणमागे भूम्यां प्रेक्ष्योलिस्य तममेिं निधाय ज्वालाधूमादिवर्जिते कणरूपिणि श्रौ आधारं विना द: परिस्तीर्य, कणाः -भिन्नतंडुलाः सर्पाः, तैः संसृष्टः, उतैर्मन्त्रैः पाणिना जुहुयात् । ब्राह्मीधृतं वपापथ्यादिभिः कार्यम् । पयः स्तन्यमुच्यते । सुवर्णमंगुलीयकं वा ! घृतं ब्राष्ट्रीघृतं केवलतं वा । नित्यमिति । सायं प्रातः होमः घृतप्रशानोच्यते । मातुरुपस्थः .. उत्संगः । माता स्तनौ प्रक्षाल्य मन्त्रावृत्त्या स्तनै दक्षिणादि पाययेत् । औपासननिर्हरणे मतान्तरमाह-घृतप्राशनान्तमित्यादि । तृतीय इत्यादि । जातकदिनादारभ्त्रे त्यर्थः । शयनादिकमित्यादिशब्देन वस्रतल्पादिकमुच्यते । यथाहं शुद्धिविधीयते। (इति पञ्चदशः खण्डः) (अथ षोडशः खण्ड ) अथ वास्तुसवनम् । अरिष्टागारादिवस्तुनः शुद्धयर्थे वास्तुसवनमुच्यते । नवे वास्तुयुषिते निवासार्थं गृहीते, तथा सूतक्रप्रेतकयोरन्ते; सूतके सूतिकापतिः, प्रेतके कत्रदयः अनुभाविनः सर्वे ज्ञातयः केशश्मश्रुवपने यथोक्तं कारयित्वा मृण्मयानि भाण्डानि घटादीनि पुराणानि चिरन्तनानि कृतपचनानि त्यक्ता नवानि संगृह्य अन्यानितरान्। परिच्छदान् वस्रशयनादीन् यथोक्तं धर्मोक्तप्रकारेण शोधयित्वा . भूमियज्ञेन संस्कृत्य नवे गृहे अरिष्टागारादौ वा निवसेत् । नूतनगृहप्रवेशे औपासनाझा वन्यत लौकिकामौ होमः कर्तव्यः । वास्तोप्पतये द्वे आहुती प्रधाने । भूमिय