पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ तं शलाटुग्लप्सं तरुणाग्रे कुशांकुरञ्च शलल्या सह दर्भण त्रिरात्रद्धय ग्रन्थि कृत्वा तं गृहीत्वा तथा दक्षिणे अग्नेरपरस्यामासीनायाः सीमन्ते कशपाशे ऊध्र्वाग्रे स्थापयित्वा, पुश्तदि-पूर्ववदुरभिमर्शनम् । सामान्यतः पुण्याहे सिद्धे पुनर्वचनं नियमार्थम्, सर्वत्र गर्भसंस्कारेषु तत्तदन्ते पुण्याहं कर्तव्यमिति। । (इति द्वादशः खण्डः) (अथ त्रयोदशः विण्डः) अथ विष्णुबलिः ! 'गभं माम्यष्टये विष्णुबलिं कुर्याछाथाविधि। इति भगन्च्छास्रवचनात् अष्टमे मास्येव अयं संस्कारो बेिहिनः । विलक्षणोऽयं संस्कार त्रिग्वनश्सूत्रिणाम् । नालं विकल्पः काल इष्टः । गर्भरक्षणार्थमयं संस्कार उद्दिष्टः । रक्षणन्तु गर्भण्यशिशोः ज्ञानोदयमाल एव णवत्वसंपादनम् । भगवच्छास्त्रे विशेषेो द्रष्टव्य । दर्भासनेषु उत्क्रान्तं केशवादिनामभिरवाहनादि । पुष्पगन्धादैः पोडशोपचारः नतन्नाम्ना प्रणवादिनमोन्तेनार्चनम् । देवाय निवेद्य, धृताऽप्लुतं पायसं जुहुयात् । चनुग्दादिसंबन्धिभिादिभिर्मन्त्रैः वैगाँवैः सहस्रशीर्षाद्यः, नमोन्तैर्ना दात पीं आशयतीति संप्रदाय: । एते गर्भसंस्काराः लौकिकामाचौपासनाभैौ वा कर्तन्या , 'पितुरोपामनाभाबित्येके ' इति वचनात् । इतेि चतुर्थ: पटल य श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् =****

अथ पञ्चमः पटल: (अथ चन्तर्दशः ग्वण्ड:) अथ जातकम् । अरिष्टागारं मृतिकागृहम् । यथा ज्योतिश्शास्त्र उक्त तथा कल्पयित्वा ऋषोति गोभिर्वासिनं कृत्वा तिलपरौ प्रक्ष्मैिः धूपयित्वा गर्भिणीं तत्र प्रवेशयेत् । तद्भाः प्रसवविधाचैपत्रादीन् सम्यक् जानमानाः स्त्रियः परिगृह्य भृनकेन वृत्वा गानां संवाहयेयुः । संवाहनं-भरणम् । हृदय बन्धे –वावन्धम् । शूलेन प्रसववेदनया युक्त, सशूले जघने-नाभेरध:- मदेशे, प्रजायते .. प्रसूयते इति निश्चिनुयात् । गर्भसंगे – लगने सति । शिल्या - लिन, सुक्नला – रुचका । यथालाभमेकामोषधिं. अथ वा गद्य:ारं वा आदाय निपीड्या अवघृथ्य योनौ निक्षिपेत् । पिंडीतकेन