पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ श्री श्रीनिवासमखिष्कृत-तात्पर्येचिन्तामणिसहितम् (अथ दृशमः चण्डः) अक्ष खण्डे ऋक्रमः, क्रमात् सूक्तपाठ (अयैकादशः खण्डः) इति ब्रतारायणं विज्ञायते' ति सूक्षात् अस्य वाहन्नतबिसगन्ते प्रोक्तस्य शुक्रियत्र:य पारयन्नतावादात्वात् लक्षण संक्षारपिरर्मितत्वाव पृथ्णुपादान्म् । रेफायति-हिंसति; (त्येकादशः खण्ड) (अथ द्वादशः स्वण्ड;) द्वान् वै वेद स्वाद । वेदान् ऋग्यजु स्साम्मुखान्, वेदावृयजुर्वी, बेमृवेदं वा-श्तं यद्रमूलं छेदपूर्व स्वमूत्रेण सहितं स्वाखामध्वापयति । अन्तऽग्वेदमिित। उपनयनमाऽषादृ.

. अर्वालिष्ठावा मासान् तृथ्णीं श्लिा अगाभ पौ३ भाधे श मासे उप कोंततिषुि ग्रानादूहेिलसमीपे उपाकर्मवत् होमं ऋविसर्गश्च हुला अध्यायान् विजेत् । अथ श्रावणे पैर्णमास्यामित्यादि । पूर्वदाधारं हुवा शिं परेिती शिष्यं चाग्विा पूर्वन्नतवन्धं थादि पञ्चाश मूल्होनं स्विष्टाकाराः जुहोति। वेदाध्ययनपरिपूणाय भवति श्रावणमुपकर्म। इति पञ्चमः पृलः । (इति द्वादशः खण्ड;) अथ g; पटल; | (अथ त्रयेोदशः खण्डः) उगने- उत्तराधणे । आषारं हुत्वा-ट्त्रिसन्धवत् धादिोम ोम' िमनि प्रधानो मन्त्रः । अन्ववत् नापितपनम् । शीतः स्वाभाविकाः उष्णा-श्रमितताः, यथा शरीरस्य िहतं तथा श्रीकृत्य तै; प्रेक्ष्यतीति यदेतत् शातकं कर्म। पूर्व-यथापूर्व, इमं स्तोम' ति प्रथानमाहुतिं हुत्वा आदित्स्य गात् पूर्वं ब्राहाननं पूर्वबढं विसृज्य तदानीमेव शुक्रियद्रवन्धसिगै कुर्यात्. न षण्मासिक मासिक व खात्मैि द्रति। (इति त्रयोदशःखंड) (अथ तुर्दश: खंड:) आभरणादीनि कुंडलमणिहारांगुलीयकादनि । आदिशब्देन पुणांजनदर्पणदंड्छलपादुकामेलोपवीतनिवाहनमधुपर्कादीनि