पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1. श्रीवैक्षानसमृह्यसूत्रम् ५११ निवेशनम् । 'राष्ट्रभृदसि ? इति कूर्च यथालिं दद्यात् । शामिन्त्यित्रापि आदित्ययैव प्रदक्षिणनमस्कारौ । शिष्यमभिमुखमासयति । उत्तमांग-शिर पृष्टा ‘अधीहि भो' इति तेन प्रार्थितो गुरुः 'अथाह सावित्री। मिति शिष्य मनुशाति, ‘गणानां ! त्वेतं गंणमुस्थप्रणामः । दक्षिणकणें जप्त्वाऽश्यायः । इति तृतीः पेटल; । (इति षष्ठः खण्डः) अथ चतुर्थ: पटलः । (अथ सप्तमः साङः) यान्क्रितवन् करियें इति संकल्पः । मन्त्रलिंगत सविता. देवता यस्य ऋतन् तत् सावित्रं – तच तद्वतम् । ब्रह्मचारी जुहोति-मश्रलिंगात् । शिष्यं योजयेत् ! आचार्य नियोजनान्तरं यावत्समावर्तनं तावत्पर्यन्तं समिदधानं करिष्वे इति संकल्ल्य समिदाधानमारभते शिष्यः। साधावेन पणिना परिमार्जनम् । (इति सप्तमः खण्डः) (अथ अष्टमः खण्डः) अन्तहोमो हूयते इत्यादि । ब्रह्मचारी भवति । सान्निता । मत्यादिभिरनन्तरावस्था में वक्ष्यन्ते । इति चतुर्थः पटलः । (इत्यष्टमः खंड;) अथ पञ्चमः पटल; । (अथ नवमः खण्डः) पादायणं – वेदाध्ययनं, तदर्थानि व्रतानि पारायणन्नतानि । उपनयन्सर्वे चतुर्थे तत्रासंभवे पञ्चमे सप्तमे बा अहनि सावित्रनविसर्जनं प्राजाप्यनबन्धञ्च कुर्यात् । पुलाननक्षत्राणि मृगशीर्ष मूलशतभिषगादीनि । 'प प्राजापत्यं सात्रिं त्रिरात्र'निति स्मृतिः(?) । नद्यादि जलसमीपे गृहे गोशालावांबा गुरुः पूर्ववदुपनयनामावाघारं कृत्वा अ िपरितीर्य धातादिपूर्व सावित्रब्रसूक्तमाज्येन हुत्वा । 'अग्ने तपत 'इति पञ्चभिर्मन्त्रै समिद्भिहॉमः। आज्येन व्याहृतिहोमः ! बस्दण्डादीनीत्यादिशब्देन मेस्वलोपवीत कृष्णाजिनानि गृह्यन्ते । सावित्राविसर्जनान्तरं प्राजाफ्यन्तयन्ध उच्यते, धातादि पूर्वमित्यादिना । वापॅिकं प्राजापत्यऋतबन्धमित्यादि । ऋतबन्धकालादारभ्य सिंवत्सरमेव तद्भकालः । 'प्राजापत्ये त्रिसंवत्सराष्ट्र न तिष्ठ 'िित धर्म वक्ष्यते । यद्यद्व्रतं पूर्वं भ्राति काले तत्तद्व्रतं विसृज्य अभ्यन्तिरदनन्तरं ब्रः धात। सर्वत्र होमं कृत्वा तत्तं बू तलकाडायनं कृत्वा तन्ते नद्व्रतं विमृश्य अन्यटू ऋतं बन्नीयादित्यर्थः । (इनि नवमः म्बद्धः । ! ।