पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तमणिसहितम् शेषमपि तत्र नििक्षपति । सर्वत्र आगलाष्ट्रपित । नाधो जान्नेः । कक्षदि न अति । शुशमुदुश्मूले गोष्ठ वा गृहयेत। वपनं शिखां भुबै च दक्विा पादनखपर्यन्तं भवति। खात्रेत्यादि । नद्यदिषु ज्ञात्वा कृताचमनं पूर्वेद्यु साधितेन कुंभतोयेन स्रापत्विा आचान्तं पुण्याहं वाचयत्वा कुमौःसह कृतमोजन यजमानस्य दक्षिणपश्च आसयित्वा इस्त्रं ददातीत्यवयः । ‘य आकृतन्' ति मन्त्रं वाचयित्वा अन्तःपुच्छ कौपीनं धारयिा वस्मावेष्टयति । तथा मेखलां तन्मन्त्रं वाचयित्वा त्रैः परवीय आर्षक्रमेण परिवेष्टय ग्रंथि कृत्वा अमुपगृहयति । उत्रीय-संब्यानम् । ‘परीद' मन्त्रं परिहितवासोऽनुमन् पाथे बोधावनेनोक्तः । तत्तन्मन्त्रं वाचयित्वा यज्ञोपवीताधिारणम् । कृष्ण जिनमुफीतवत् बार्यम् । पूर्वमिव पवित्रमपि धारयति' (इति पद्यमः खण्डः) (अथ षष्ठः खंड:) ततः-आसन्ने भुतें सदस्यैरनुभातः बाहू कुमारस्य वाहू दक्षिणवामहौ, स्वस्य दक्षिणोत्तराभ्यां पाणिभ्यामालभ्य संगृह उत्तरे स्योत्तरे पार्श्व गङ्मुस्रो गुः प्राङ्मुवं कुमारमुपनीत-समीपं नयेत्। विसर्जयति मन्त्रान्ते; आचारं-ब्रह्मचर्यधर्मन् शिक्षति। हृदयं-हृद्रयस्फीनं हृदयदेशपर्शनम् । प्रशंसति-मंगलनि प्रयुते । आचारिशक्षणे यथामन्त्रः लिंगं प्रयुक्तरमिप वाचवित । असावित संबुद्धया टोर्नामनिर्देशः । ‘असाक् पेशान' इत्युक्त –‘ओोऽक्षमि तथ? इति प्रतिवचनम् । समिध आधेहि आदवामि । कर्म कुरु-कर्म करोमि । मा विा स्वस:- दाििदवा अहरामि । आचार्याधीनो दमीथ्व-अध्येष्ये । मम हृदयं हृदयं तेऽस्तु तथाऽस्तु । मम चित् चित्तेनात्रेहि-अनुगच्छामि । मम दाचमेकमना जुषस् जुषे। बृहस्पितस्यां न्युनतु मह्यम्-तथाऽस्तु । ममेवनु संरभस्व । संरभे। भयि वितानि सन्तु ते-सन्तु । मयि समीप्यमस्तु ते--अस्तु। मां दाक् नियच्छतम्-नियच्छामि । प्राणनां ग्रन्थिरसि-अमि । स म विस्रस:- न विसाम। सर्वत्र 'तथा करोमि इति वा प्रतिवक्नम् । कनिष्ठाद्यगुल्यग्राणां पर्यावेज-क्रांतू ग्रहण, तथा सिर्जन । दक्षिणमः प्राञ्च कारियत्वा