पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०९ कालस्याप्यित्क्रमे । पुनर्गर्भाधानदीति । पूर्वकृतमपि गर्भाधानादि चैलकान्तं हुत्वा यथाशक्ति हिरण्ादिकं प्रायश्चिोक्तक् दत्वा । (इति तृतीयः खंड:) (अथ चतुर्थः खड:) ब्राह्मणानां सावित्रीप्राणायामन्याहृतिसमदाधनानां पार्थक्यभिलं द्रष्टयम् । ब्राङ्गणस्य सावित्री- ऑभूर्भुक्भ्युवस्तत्सवितुर्वरेण्यं भग देवन् श्रीमहि धियो यो नः प्रचोदयात् 'इति । प्रायाधान -'अॅ भूर्भुवस्यु वनसतुिंदेयं भग देश्य धीमिह िधयो यो नः प्रचोदयात् । ओमापोज्योती रसोऽमृतं ब्रह्म भूभुवस्वरोम्' इति । व्याहृतिः- अॅ भूर्भुवसुवस्वाहा' इति । अष्टाभिस्ममिद्भिः, ित्रभिर्मन्त्रैः समिवामाधानम् । राजन्यस्य सावित्री- ऑभूर्भुवस् सन्विरेण्यं भग देवस्य धीमहि धियो यो नः प्रचोदयात् । प्राणायामः - ऑ। भूर्भुवस्तत्सवितुरेष्यं भगों देवस्य धीमहि धियो यो नः प्रचोदयात्, ओं तेजो ॐोती रसोऽमृनं ब्रह्म भूर्भुवमुवरोम्' इति । व्याहृतिः-' ॐ भूर्भबस्वाहा इति । समिदाधानम्-चतसृभिसमिद्भिः द्वाभ्यां मन्त्राभ्यां होमः। वैश्यस्य सावित्री, ओं भूतत्सवितुर्वरेणीयं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्' ति । प्राणायाम –“ॐ भूस्तत्सवितुर्वरेर भगों देवस्य धीमहि धियो यो न प्रचोदयात् । व्याहृतिः .. अॅों भूम्वाहा : इति । समिद्राधानम् - एकयैव समिधा राकेन मन्त्रेण होमः । इति द्वितीयः पटलः (इनि चतुर्थः खण्ड ) तृतीयः पटलः। (अथ पञ्चमः खण्डः) प्रोष्ठपदेत्यादि । पूर्वस्मिन् खंडे पनयनकालकथनं ऋतुप्राशम्यमुक्ता इनानमुचिंतनक्षाखाप्याह । तत्र बस्न्सँ शुक्रुपक्षे कृष्णपक्षं वा आदशम्त्रा रिक्ताननध्यायनिीन् विहाय अन्ये शुभतिथयः शुभवासाः शुभान। प्रोष्ठपदाई नक्षत्राणि वा पुन्नामानि, शुभयोगः शुभकरणनि ज्यन्दिशालं प्रोक्तानि गृीयात् । दर्भादति । आदिशब्देन कूगोमयलाजापूप क्षुराष्टिः यैरर्थम्तेऽपि गृह्यन्ते । आचान्तं-तृष्ण कृताचमनम् । मंगयुक्त शुभ्रमाल्याभःणादिशोभन्द्रव्यंग्लंकृतम् । आत्मविा - आचार्यस्य दक्षिणमागे नैवयामामनं प्राङ्मुखमासवित्वा । प्रागुक्तराम्रो-प्रागग्रौ द्रावुत्तराम्रो द्वै एकैकयोपरि निक्षिप्य तूर्णा झुरमादाय तीश्णीकृत्य। गोशकृयुक्त इति । गोश कृद्युतं शरात्रं माता ब्रह्मचारी वा नन्योत्तरे धारयेत् । छेदनानन्तरं धिं दर्भ