पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ भनुमान्य दक्षिणाथिाशक्ति संक्षा तैरनुशातः तां प्रसिरां अभृिश्य पाणिना श्री श्रीशिक्षासमगिकृत-तात्पर्यचिन्तामणिसहित झाहैि। पूर्वं नन्दीमुखेभ्यः पिछुभ्यम्बध नः इयादिभिमन्तैः पित्रादीनां प्तम्

५५ नश्चक्रसातेिन भजलेन अपरे; बजाः क्षयात्-कर्मान्ते कौतुकं त्यक्ता लावा । तन्मध्ये तद्विनाशे पुण्याहान्ते पूर्ववत् भ्रयेन्। हानं िनयतं-‘पाप्मनो ऽपहत्या'इति वचनाद्। यद्वा-दानीमेव'या सुगन्धा रसा वर्णा इति कुंभजलेना भूयुक्षणं कुर्यात् । तथा श्रौते दश्यते । इति प्रथमः पटल: (ति िद्वतीय: खंड;) अथ द्वतीयः पटः (थ् तृतीयः खण्डः अथ गर्भाधानादीयादि। सर्वा श्रमाणामादित्वादुपश्यनस्य उद्देशक्रममुलंय अदावुपनयनोपदेशः । उप्लीतस्यैव कर्माधिकार इति ज्ञापनार्थम्। गर्भाधानकालमारभ्य पञ्चमे वर्षे जह्मवर्चसकामं पुत्रमुपनयीत आझणः। तथा अष्टमे नवमे च कामनाभेदे कुर्यात् । ततो किपोक्तिः । सकान्मकामं वा गर्भाष्ठम् एवोपनीत। ‘अष्टमे ब्राह्मणमुपनयीत । इति श्रुतिः ! गायत्र्या ब्राक्षणममृजत'इति गमञ्याः प्रथमपादाक्षरसंख्याकाल प्रतिपादितः। सप्तमे अष्टमाक्षरय संहदर्शनात् गर्भाधानाद्यष्टमे क इयुसम्। वसन्ते ति। बलाबलमिवचिन्त्य कुर्यात्- श्रुयुक्तत्वात् । आया गुरुनरान्ति एव काले उपनयति । तद्वत् क्षत्रियवैश्ययोः । ‘सप्तमे ब्रह्मवर्चसकामष्टम आयुष्कामं नवमे तेजश्कामं दशमे अन्नाद्यकाममेकाशे इन्द्रियकामं द्वादशे पशुकामं त्रयोदशे मेघाकामं क्लुईशे पुष्टिकामं पञ्चदशे भ्रातृव्यवन्तं बोडशे सर्वकाम । िमित्याफ्नः । ‘सप्तमे ब्राह्मणस्य नवमे राजन्यस्य एकादशे वैश्यस्य इति पैठनः । पञ्चमे ब्राह्मणमुवनयीत. गर्भाथ् वा, राजन्यस्य गष्टादशे, वैश्यस्य गभेोटु वा: इति गौतमः । 'पञ्चमे नको बा ब्राह्मणाय पछे द्वादशे राजन्यस्य अष्टमे चतुर्दशे वा वैश्यस् 'इत्यगिाः । मुल्यकालासंभवे काल वधिमाह-आषोडशदित्यादिना । इसब्दः गौणत्वबोधनार्थः । अतीते-गैण