पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ५०७ करोति । शुङ्गवलिः-श्वेतान्नम् ! शुझानि चत्वारि यत्र तत् चतुशुङ्कम् । एतच्छुकुचतुष्टयं हस्तेनादाय कबलमात्रं गृहीत्वा अनेदक्षिणतः संमीपे पूर्ववत् प्रागन्तान्यष्टमण्डलान्युलिप्यासनानि प्रत्येकमुत्तरार्थे निधाय तेष्वन्यादि देवानावाह्य चतुथ्यन्तेन तन्नान्ना अत्रे नमः इत्यादिना प्रत्येकमभ्यच्र्य बलिं ददाति । (इति प्रथमः खंड:) (अथ द्वितीयः खण्डः) अझये चतुश्शुझबलेिं निवेदयामि इत्यादि चतुथ्र्यन्तेन तत्तन्नाम्रा लिं चरुनन्नमपूपं पैष्टिकादिकं । आदिशाब्देन व्यञ्जनफल सक्तबः । यथोपपादं निवेद्य आचमनं तांबूलञ्च दद्यात्। उदकपूरणाथै कुंभमुदकुंभं, प्रक्षाल्य तन्तुना परिवेष्टय धारावित्यद्भिरपूर्य पाप्मनः यजमानस्य पानामपहृत्यै विनाशाय अत्थादिविसलवैसह पवित्रं कुशादिदर्भकूर्चमाभरणं हिरण्यं सरलमंगुलीयादिकं कुंभे निदधाति । ततो वस्त्राभ्यामावेष्टवानेः पूर्वस्यामन्यत्र वा धान्योपरि सुरक्षितं तं निदधाति । प्रतिसरा-रक्षाबन्धनलम् । कुतपस्य श्वेतकं बलादेः दुकूलय श्वेतपट्टक्लादेव तत्रासंभवे कपासस्य वा सूत्राणि गृहीत्वा तै त्रिरावत्यै विगुणीकृतै: उत्पादितां त्रिवृतां प्रतिसरां कृत्वा तां हेमादिपात्रे तंडुलो परि पुष्पादिमंगलद्रव्याण्यपि तया सह संभृत्य-आधाय अमिमुपसमाधाय पुहुयात् । अग्ढेिवता यासागृचतां अनिदेवयाः । तथाऽन्यत्र । पैतृकं पैतृकहोममुपवीती । सामान्यत: सामान्याकारेण अभ्यादीनां नाम;ि ताभ्योऽ म्यादिभ्यो देवताभ्यो जुहोति । सर्वेषामाज्येनैव होमः कर्तव्यः । वैश्वदेवैपैतृक् होमावाज्यचरुभ्यां कर्तव्यौ । पात्रेषु भोजनमाजनेषु दैविक पैतृकमित्याज्यं विभज्य अभिधायै उपती विश्वेदेवालयोरन्नादि सर्वं द्विर्दिवा तथा देशेषं विश्वेदेवदत्तावशिष्टमन्नादिकं पितृभ्यः प्रागन्तमुदङ्मुखानां पात्रेषु पश्चिमादिमागन्तं यथा स्यात्तथा दत्वा तदनन्तरं विश्वेदेवादीनां दक्षिणपाणे रंगुष्ठन तत्तत्पात्रेषु दत्तं च होमाशिष्टाछन् -चरुं स्पर्शयति । ततो नमस्कृत्य विश्वेदेवादीनभिवन्द्य क्षीरेण दशा वा मिश्रितं श्वेतमन्ने ब्राक्षणान्। विश्वेदेवादीनुक्तान् तथा अन्याद्यर्थमन्यान् ब्राह्मणानपि यथाति भोजयेत् । अनुथितेभ्यः भोजनानन्तरं आचमनार्थमथितेभ्यः िवश्वेदेवादियः सकाशात् ।