पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः पटलः (प्रथमः खाड;) भनवजम् । कने संस्काराणां ब्रबन्धविसर्गाणाम् । 'जतकॉस्थानयोर्नान्दीमुखं वे 'दिति प्रायश्चित्ते ब्रक्ष्यमाणवात् । नान्दीमुखमिति कर्मनाम् । कालमाह-श्वः कर्नामीति । श्रः परंछुः कर्ताऽसि इति यावा संस्कारोद्दिष्टदिनापूर्वमिन्नेव दिने श्रेत्रियाम् प्रायश्चित्तविश्वाचार्वप्रमुखानाहूय गंधाद्वैतानभ्यन्यं कर्मावेद्य तैरनुज्ञातः तदुक्त कृच्छाष्याचरित्वा 'एतत्कर्म करिष्यामी ति संकल्प्य कुीत् । गमधानानि संस्कारादीनां पूर्वेद्युः नान्दी भवति । नन्दन्यस्मिन् देवः पितरश्चेति नान्दीति संज्ञा भवनि। तस्य मुखं प्रधानं सर्वे देवाः तिरश्च, स्थ देवता भवन्ति तत् सर्व देवपितृदेवत्यं नादीमुखम्। किमिदमिित वैशद्यार्थं तस्य नामान्तरमाह-अभ्युद्ग श्रद्धमिति। अभ्युदेति सन्तोषस्तेषाभमादित्यभ्युदयम्। श्रद्धया क्रियत इति श्रद्धम्, तव त्यिभ्युद्वश्चाद्धम् । पैतृकम्प्यत्र स दैकिंवत्रोोते-शुभकर्मागभूतवान्। महाििपत्रणे द्वौ-ब्राह्मणान्, एवं च क्रः । पन्नर्थे मातुःपिन्नर्थ द्वाविति केचित् । तथोक्तं प्रायश्चिते | अद्यत इत्यतं भक्षणाम् । तेनान्नेन नालिकादिफलेन परिवेष्य ! परिवेषणे बरणे, घातूनामनेकार्थत्वात् । अथ अपरेद्युः पूर्वा तेषु शातेष्वागतेषु नादीमुखं करिष्य इति संकल्ल्य विश्रेभ्यो देवेभ्यो जुटं पितृभ्यो जुष्ट निर्वपामीति तण्डुलैरेव चरुं बह्वन्नमपृपादिकं च पाचयित्वा पूर्ववदाधारं हुत्वा अन्ते भोः पश्चिमो विधेषां देवानामुदानमग्नेर्दक्षिणतः प्रागन्तं पितृणमिल भूमिभ्युक्ष्य मंडलानि पात्रस्थानानि सर्वेषां चतुरश्राण्युलिप्य गोगयवारिणा उपलेपनं कृत्वा आसनानि पीठानि दर्भादींश्च यवैश्च त्रीििमश्च निवाय तेष्वासनेषु प्राङ्मुखान् वेिदेवान् उदङ्मुखान् तृिनासयित्वा तेषां करेषु नान्दमुत्वा विश्वेदेवाः पियन्तामिति विवेदेवानां नान्दीमुखाः पितरः प्रियन्तमिति पितृणाश्च क्रमेण योदकं दत्वा आसीनान् विश्वेदेवान् पितृध पुष्पाचैः पुष्पाश्चाक्षायैः यथोपपादं, यथासम्भवं पुष्पगन्धवस्राभरणार्थर