पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ स्मृत्यन्तरे– श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिरहितम् तथाऽगिष्टोमादियज्ञानामाधान्नक्षत्र ऋषान्ते करोति ॥ ४ ।। तथेत्यादि । तथा पूर्वोक्तप्रकारेण । आधाननक्षत्रे सर्वयज्ञानां आधान नक्षत्र एव कुर्यात् । आवश्यकत्वाभिप्रायेणैवमुक्तम् । नित्यत्वाभि प्रायेण वर्धान्ते इत्युक्तं इति न पैौनरुक्यम् । तदेवं वर्तमानस्य थद्यष्टमासाधिकाशीतिवर्षाणि रविवर्षेणाधि कान्यधिगच्छेयुः स दृष्टसहस्रचन्द्रो भवति ।। ५ ।। तदेवमित्यादि । तत्-क्ष्यमाणब्रह्मशरीरत्कारणात् । एवं उक्त प्रकारेण । वर्तमानस्य-प्रवर्तयत: । अष्टमासेत्यादि मासशब्दविवरणं सिद्धान्तशिरोमणौ । मस्यन्ते परिमीयन्ते स्वकाला वृद्धिहानितः । मासा एते सुता नाम शतं तिसिमन्विताः । वसन्त्युषन्तो वर्षेषु प्रस्तावेषु चतुर्विधाः । ऋषिरित्येरमरणे (?) वर्षत्वं तेषु तेन च' । इति स्मृत्यन्तरे – |तृतीय प्रश्न

शुझादिशन्तः सावनशिता दिनैः ।

चान्द्रः एकराझौ रविर्यावत्कालं मासस्स भास्कर चान्द्रसावनौराणां मासानां च प्रभेदतः । चन्द्रावनसौराः स्युः त्रयस्संक्स अपि' । इति 'चान्दोऽपि शुकपक्षादिः कृष्णादिति च द्विधा । शुकृपक्षादिकं मांसं नांगीकुर्वन्ति केचन' । इति 'ग वार्धषिके भृत्ये प्रेतकृत्येऽनुमासिके । सर्वदानानेि होमाश्च साने'मासेि कीर्तिताः ।। श्रौतस्मार्तानि कर्माणि मासोक्तानि व्रतानि च । तिलदानादिदानानि चान्द्रे मासे बदन्ति हि । ।