पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः खण्डः } चतुर्विंशत्युत्तराणि शतत्रमदिनानि च ! नाक्षत्रवत्सरः प्रोक्तः आयुये प्रशस्यते' । इति ज्यौतिषे – 'सौरो मासो विवाहादौ यज्ञादी सांयन्ः स्मृतः । आदिके िपतृकायें च चन्द्रो मासः प्रशस्यते । । इति ब्रह्मसिद्धान्ते – 'सौरेणाब्दस्तु मानेन यथा भवति भार्गव । सावने तु तथा मासे दिनषट्कं न पूर्वेते ॥ दिनरालाश्च ते राम प्रोक्तस्संवत्सरेण षट् । सैौरसंवत्सरस्यान्ते मानेन शशिजेन च । पिसामहः--- श्रीभारतेः– सत्यव्रतः- एकोन्स्वष्टियुक्तशतत्रयश्निानि च । तावत्परिमितः कालो गुरोर्मासस्तु वत्सरः । बृहस्पतिः – एकादशातिरिच्यन्ते दिनानि भृगुनन्दन । वर्षद्वये साष्टमासे तस्मान्मासोऽतिरिच्यते ॥ स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हित एकोद्दिष्ट विवाहादौ ऋणादौ सौरसावनौ । सदैव तृित्यादौ मासश्चान्द्रमसः स्मृतः ? ॥ इति 'दैवे कर्मणि पिव्ये च चान्द्रो मासः प्रशस्यते ? । इति पञ्चमे पञ्चमे वर्षे द्वै मासावधिमासौ । एकोद्दिष्ट विवाहादावृणादैौ सौरसावौ । सदैव पितृकार्यादौ मासान्द्रमसः स्मृतः ॥ इति 'विवाहवतयज्ञेषु सौरमासः प्रशस्यते । पार्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टं तत्राऽब्दिः ' । इति ‘रवेरप्युदये मान् चान्द्र यात्पितृकर्मणि । यज्ञे साथनमित्याहुः रका सर्वत्रतादिषु' । इि