पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिषं- स्मृत्यन्तरे – शातातपः- ज्यौतिषे- श्री श्रीनिवासमखिकृत-ात्पर्यचिन्तामणिसहितम् [तृतीथ प्रश्ने 'द्वाशिमासदिवसाः पोडशाथ घटीतयम् । विनाड्यः पञ्चपञ्चाशत् कालोऽयं त्वधिमासकः । द्वात्रिंशद्विगतैर्मासैः दिनैप्पोडशभिस्तथा घटिकानां चतुष्केण पतत्येकोऽधिमासकः' ॥ इति ‘सृष्ठः कारणभूतौ तैौ सूर्याचन्द्रमसौ मिथ । तयोर्गतिवशात्कालः सर्वदा परिवर्तते । ऊध्र्वप्रदेशवतीं च मन्दगामी दिवाकरः । अध प्रदेशवर्ती च शीघ्रगामी निशाकरः । तयोर्गतिवशाद्देशे मंडलस्य रवेश्धः । व्यवस्थितमानं स्यात्सकलं शशिमंडलम् ॥ इति यमिन् मासे न संक्रान्तिः संक्राप्तिद्वयमेव वा । संसपहस्ती मासौ सर्वकर्मसु निन्दितौ । पर्वद्वयं संक्रमयोदि स्यात् पर्वान्तरे संक्रमणद्वयञ्च । संसर्पकांहस्पतिमाससंज्ञौ सूर्येन्दुगया त्वधिमाससंज्ञौ ॥ इति मासेषु द्वादशादित्याः तपन्ते हि यथाक्रमम्। नपुंसकोऽधिके मासः मंडल तपते रवेः ! इति 'मंडलान्तर्गतः पापो फलनाशकृत् । यज्ञानां नैतैर्थातुधानाचैस्समाक्रान्तो विनाशकैः । मलिम्चैसाक्रान्तः सूर्यसंक्रातिवर्जितः । मलिग्लुचं विजानीयात् गर्हितं सर्वकर्मसु ? ॥ इति ‘कन्यागतेऽथ वा सूर्ये वृश्चिके वाऽथ धन्वनि । मकरे चाऽथ भीने या नाधिमासो विधीयते ? ॥ इति ब्रह्मसिद्धान्ते - 'अमावास्यापरिच्छिन्नो मासस्यात् ब्राह्मणस्य तु । संक्रान्तिपौर्णमासीभ्यां तथै नृपवैश्ययोः' । इति