पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविशः खण्डः । अगस्त्यः .. 'नष्टन्ट्र्वा यदा भध्ये द्वे संक्रान्तः यदा भवेत् । अंहस्पतिस्तथाऽऽछः स्यात् संसः परतस्तथा । । इति सत्यवतः- 'राशिद्वयं यत्र मासे संक्रमेत दिवाकरः । नधिालो भवेदेषः मलमासम्तु केवलम्' । इति श्रीधरः .. 'अभा च पूर्णिमा चैव यन्मासै युगलं भवेत् । यमिन् न दृश्यते वाऽपि चैौलकर्मादि वर्जयेत् । द्वितीयर्णिमायुक्त विषमासं वन्ति हि । पूर्णिमा च न दृश्येत मलमासः प्रकीर्तित । एकमार्स द्वये पूर्णे दर्शयैकट्य संमवे। अभिज्वालेति ब्रिस्याता सर्वकर्मविनाशिार्नः । ॐहस्पतिरवन्तीषु संयुपैः कोसलेषु च । अधिमासस्तु पांचाले अन्यत्र तु न देयभाक्' । इति ‘अशीतिवर्षाणीत्यादि । अष्टमासाधिकत्र्यशीविणाणि सौरमासेन, अधिकानीत्युक्तत्वात् ! सौरमानेन यदा अष्टमासयुक्तवर्षत्रयाविकाशीतिवर्षाणि अधिगच्छेयुः भवति । तदा (चान्द्रमोन्) दृष्टसहस्रचन्द्रो भवति । अस्मिन् पक्षे (सौरपक्षे) सासचतुष्टयाधिकदर्शनं भवति । तमेनं क्रियायुक्तं पुण्यकृत्तमं ब्रह्मशरीरमित्याचक्षते ।। ६ ।। तमेनमेत्यादि । उक्तप्रकारेण वर्तमानमेनम् । क्रियायुक्तं वर्षवर्धन क्रियायुक्तं ब्रह्मशरीरमित्याचक्षते । यद्धा – सहस्रचन्द्रजीविनं क्रियायुतं ब्रक्षविदा समानशरीरमियाचक्षते । 1. चान्द्रमेानरीत्या तु अप्टमासावकाशीतिवर्येषु दृष्टसहस्रचन्द्री भवति । तथा हि :- अप्टमासाष्क्रिाशीतिवषाणां माससंख्याक्रमेण अष्टाधिक्रषष्टधुपेतनवशातं (९७८) इन्दवो जायन्ते । 'पंचमे पंतमे वर्षे द्वौ मासौ अधिमासकौ' इति वचनात् द्वात्रिंशदधिकामासास्सन्ति । तावन्त: इन्दवः जायन्ते । आहत्य सहस्रमिन्दव भवन्ति । इति