पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ श्री श्रीनिवासक्षखिकृत-तात्मर्थचिन्तामणिसहितम् मृष्टान्नदाता तरुणोऽमिहोत्री वेदान्तन् िचन्द्रसहस्रदश । मासोपवासी च पतित्रता च षड्जीवलोके मम वन्दनीया:!! इति भगवतीक्तम् । यद्वा क्रियायुः -शताभिषेकक्रियायुक्तम् । [तृतीय प्रश्न तसामान्दीमुखं कृत्वा शुक्लपक्षे शुद्धेऽहनि पूछे पूर्ववत् हुत्वा तथैव ‘कपिल इवे'ति वृद्धस्य, वृद्धाया वा वढ़न् अक्षतोदकादीन् मून्ध्र्यादध्यात् । ७ ।। तस्मादित्यादि । तस्मात् वैष्णवत्वसंभवात् हेतोः । ‘न चलति निजवर्णधर्मतो यः सम्मतिरात्मसुहृद्विपक्षपक्षे .। न हरति न च इति विञ्चिदुचै सितमनसं तमवेहि विष्णुभक्तम्' ।। इति विष्णुपुराणस्मरणात् स्वकर्मानुष्ठानाद्धि वैष्णत्वसंभवः । आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णो नः कुले जातः स नस्सन्तारयिष्यति । इत्यादिना पुत्रादीनां वैष्णवस्यसंभवेन पितृपितामहादीनामुत्तरणस्मरणाश्च तस्मा दित्युक्तम् । नान्दीमुखै कृत्वा । अष्टादशसंस्कारेषु वर्षवर्धन्यानन्तर्भावात् पृथपेन् नान्दीमुखग्रहणम् ! शुकुण्क्षे शुद्धेऽहनीत्यादि | उदगयने आपूर्य गाणपक्षे पुण्ये ब्राह्मणानन्नेन परिवेष्य पुण्याहं स्वस्तिमृद्धिमिति वाचयित्वा औपासनामावाघारं हुत्वा । पूर्ववत् नामकरणक् स्विष्टकारान्तं हुत्वा पञ्च वारुणं प्राजापत्यं विष्टाकारञ्च हुत्या पूर्ववत् अक्षतोदकार्दूीन् पाणिभ्यां गृहीत्वा 'कपिल इवे' ति मन्त्रेण वृद्धस्य वृद्धाया वदन् अक्षतोदकपुष्पादीन् मूत्रं आदद्धयात् ॥