पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ देवलः श्री श्रीनिवासमत्रिकृत-तात्पर्यचिन्तामणिसहितम् अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्यकम् । तु पापस्य शान्त्यर्थं दीयते विदुषां करे ! नैमित्तिकं तदुद्दिष्ट दानैसद्भिरनुष्ठितम् । अत्यविजयैश्वर्यस्वर्गार्थे यत्प्रदीयते । [तृतीय प्रश्न द्वानं तत्काम्यमाल्यात ऋषिभिः धर्भचिन्तकैः । ईश्वरीणनार्थे यत् ब्रह्मवित्सु प्रदीयते । चेतसा भक्तियुक्तन दानं तद्विमलं शुभम् । । इति 'द्वहेतु पङनुष्ठानं पडंगं डिपाकयुक् । चतुष्प्रकारं त्रिविधं त्रिनाशं दानमुच्यते ।। नाल्यत्वं न बहुत्वं वा दानस्याभ्युद्यावहम् । श्रद्धाश्रद्धे च दानानां वृद्धिक्षयकरे हिते ! ॥ इति द्विहेतु । कामश्च क्रीलाहर्षभयानि च । अनुष्ठानदिानानि यडेतानि प्रचक्षते । पातेभ्योदीयते नियमनपेक्ष्य प्रयोजनम् । केवलं धर्मबुद्धया यत् धर्मदानं तदुच्यते ॥ प्रयोजनमपेक्ष्यैव यत्प्रसंगात् प्रदीयते । तदर्थदानमित्याहु हैतुकं फलहेतुकम् ॥ स्रीपानमृगयाक्षाणां प्रसंगात् यत्प्रदीयते । अनर्हेषु च रागेण कामदानं तदुच्यते ॥ संसदि त्रीलया वाऽथों अर्थिभ्यो वा प्रयाचेितः । प्रदीयते च यद्दानं श्रीलादानमिति स्मृतम् । दृष्ट प्रयाणे श्रुत्वा वा हर्षाद्यत् प्रयच्छति । हर्षद्दानमिति प्राहुः दानं तद्धर्मचिन्तकाः ।