पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रक्तभ्यश्चाप्यरिक्तभ्धो क्श्वतंठुलभृष्टभाक् । अधूपनि फलानि बालेभ्यो मद्ददानि च । आक्रोशनार्थ हिंसानां प्रतीकाशथ यद्भवेत् । दीयते तापकर्तृभ्यो भयदानं तदुच्यते । दाता प्रतिगृहीता वा श्रद्धा देयञ्च धयुक् । देशकालौ च दानानाभंमान्येतानि षड्दुिः । अपापरोगी धर्मात्मा दित्सुरत्र्यसनः शुचिः । '४ ५ . शैौचं शुद्धिर्महाप्रीतिर्थिनां दर्शन तथा । सत्कृतिश्चानसूया च दानश्रद्धेत्युदाहृताः । यज्ञ दुर्लभं द्रव्यं यस्मिन् कालेऽपि वा पुनः । दानाह्रै देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा । अवस्था देशकालानां पदान्नेोश्च संपदः । हीनं वापि भवेच्छेछं श्रेष्ठ वाप्यन्यथा भवेत् । इति षडंगम्। टुप्फलं निष्फलं हीने तुष्यं विपुलमक्ष्यम् । पड़िपाकयुद्दिष्ट डेतानि विपाककम् । नातिकस्तेनहिंखेभ्यः चोराय पतिताय च । पिशुनभ्रूणहूर्तृभ्यः अदतं दुष्पलं भवेत् । महृष्यफलं दाने श्रद्धया परिवर्जितम् । परबाधाकृतं दानं िस्थतमप्यूनतां व्रजेत् । यथोक्तमपि यद्दतं चितेन कलुषेन तु । तु संकल्पदोषेण दाने सुल्यफलं भवेत् ।। युक्तांगैः सकलैः अ:ि दानं स्याद्विपुलोदयम्' । अनुक्रोशवशाद्दत्तं दानमक्षय्यतां व्रजेत् ।। 1. षडङ्गषु प्रतिगृहीतृदेवयो: िववरणं न दतम् ।