पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ न: श्री श्रीनिवासमदिकृत-तात्पर्यचिन्तामणिसहितम्

  • नवोत्तमान्,ि चत्वारि मध्यमानि विधानतः ।

अधमनि विशेषाणि विविधस्वमिदं नुिः । अनं विद्यावधूीणां भूमझा(?) अहतिनः । दद्यादाच्छादनं वासः परिभोगैौषधानि च । उपापेभ्यदानानि छत्रपात्रासनानि च । दीपकाष्ठलादीनि चरमं बहुवार्षिकम् ? ।। बहुत्वादर्थजातानां संपल्या शेषेषु नेप्यते । अधमान्यवशिष्टानि सबैदानान्यतो विदुः । नामसानां फलं भुङ्क्त. तत्वे मानवस्सदा । वर्णसंकरभावेन वार्धक्रे यदि वा पुनः । बाल्ये वा दासभावे वा नात्र कार्या विचक्षणा ।। इति एकस्मिन्नप्यतिक्रान्ते दिन दानविवर्जिते । दस्युभिर्मुपितेनेव प्रतिग्राहकयाचकौ ति विनाशुम् बृहस्पति - 'अतोऽयं सात्विकं दानमुंदपूर्वन्तु शान्तिकम् । आशिषा पौष्टिक विद्यात् त्रिविधं दानलक्षम् ॥ इति

  • येन येन हेि भावेन यद्यद्दामं प्रयच्छति ।

तेन तेन हेि भावेन शोति प्रतिपूजनम् । । इति नारदः – ' आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते । पुष्करिण्यस्तथा वाप्यो देवतायतनानि च । अन्नमदानञ्चारामाः पूतमित्यभिधीयते ? । इि मातापित्रोश्च यद्दत्ते भ्रातृस्वसृक्षुताक्षु च । जाक्षात्मन्नेषु यदं सोऽनिन्द्यस्वर्गसंक्रमः । 1. पुर्वपित्तदेवल्लवचने 'चतुष्प्रकारमित्यस्य विवरणं दत्तमं । (तृतीय प्रश्नं