पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छागलेयः - शातातपः स्मृत्यन्तरे - शतास्तपः – दुर्भि अथार्थमभिगच्छन्ति तेभ्यो वृत्तं महाफलम्,' ! इति ‘प्रख्यापनं प्रार्य धनं प्रश्पूर्वं प्रतिग्रहः । याजनाध्ययने बादः षडिो वेदविक्रयः ! | इि 'प्रश्पूर्वन्तु यो दद्यात् ब्राह्मणाय प्रतिग्रहम् । स पूर्वं नरकं यनेि ब्राक्षणातदनन्तरम्' । इति 'भविष्यत्यनेदानं वर्तमाने तु संक्रमे । अतीते व व्यतीपाते अन्येषु च यथेच्छया' । इति 'कुर्यात्सदाऽयने मध्ये िवषुवत्यां विधूति । बुद्धवसिष्ठः- 'वृषवृश्चिककुंभेषु सिंहे चैव यथा ि । तद्विष्णुपदं नाम विष्टादधिकं फलम् | कन्यायां मिथुने मासे (मीने?) धनुप्यपि ग्वेर्पतिः । घडशीतिमुग्धः प्रोक्ताः षडशीतिगुणाः फलैः' । इति याशवल्क्यः -- 'शतमिन्दुक्षये'दानं महरून्तु रक्षिये । विकृवे उतसाहवे व्यतीपातै लनन्नकम्' निष्ठ । ४७