पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ८ भारद्वाजः – श्री श्रीनिवासभखिकृत-तात्यर्थचिन्तामणिसहितम् [न्तीय प्रश्न 'अश्रोत्रियः श्रेत्रियो वा अपालं पात्रमेव वा । विमब्रुवेो वा विो वा ग्रहणे दानमद'ि । इति गोदासीकन्यकाचैव निष्ठन्नव प्रयोजयेत् । वाल केशे तथा इस्तं न्यस्य हस्ते जलं क्षिपेत्। कर्णेऽर्ज पशवस्य ग्राह्या पुच्छे विचक्षणै: '॥ गृहीयान्महिषं श्रृंगे खरं वै पृष्ठभागतः ।

  • व्यतीपाते वैधृतौ च दत्तमक्षयकृतद्भवेत्' । इति

मेपः कन्या धनुर्मनौ मिथुनञ्चति संक्रमाः । द्वादशात्र क्रमद्विद्यात् अयने दक्षिणोत्तरे । चत्वारोनन्तदा विष्णुपदास्युर्दक्षिणोत्तरे । विषुवे तत्परे द्रौ तु चत्कारस्तदनन्तरः । षडशीतिमुखाः प्रोक्ताः त्रिंशात्पृर्वास्नु कर्कटे । नाडिका मकरे तु स्युः पुण्या विंशनिरन्नराः । चतुप्र्वनन्नरादून् प्राक् च पोङश घोडश । संक्रमेषु च पुष्याः स्युः संक्रान्त्यां वियुवाह्वयोः । दश ग्राक् दश पत्रैव पुण्याः स्युः षडशीतिषु ॥ पष्टिर्नाडयोह्यतीतायु पुण्यदा इति कीर्तिताः । संक्रमेऽहन्यहः कृतं पुण्यं खानादिकर्मयु । अर्वाङ्क निशि तथा निशाचेत्(?) भवेदावर्तनात्परः । कालं पुरातनस्याह्नः उर्वञ्चेदुत्तरेऽहनि ।। आवर्तनादधः कालात् निशीथसमये यदि । पूर्वोत्तराहतियं पुध्यमाहुर्मनीषिण ॥