पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः क्षण्४:] ब्राह – स्मृत्यन्तरे – वृद्धगाग्र्यः - पूर्वस्मिन्नट्टि कुर्वीत झागदारदि भर : ; स्रायाद् श्राद्भश्च दानञ्च विदथ्यात् संक्रमेष्वपि । सदा मध्ये वापगमे कुयात् सामादेकं नरः । विष्णुपद्यायेप्वत्र रुानवानादिकं कृतम् । सहक्षगुणमुद्दिष्ट वडशीतिमुखेषु च । विषुवत्यने लक्षगुण कोटिगु भवेत् । तत्तत्संक्रन्तिपूर्वेषु तद्देवायनेष्वपि । मकरस्यायनेऽप्याौ कालः क्षानादिनेिश्धयः । राहुदर्शनसंक्रान्तिविषुवात्ययवृद्धिषु । स्रानं नैमित्किं ज्ञेयं रसत्रावपि न दुष्यति । ग्रहणेोद्वाहसंक्रन्तियात्रार्तिमसवेषु च । वानं नैमितिकं ज्ञेथे रात्रावपि तदिष्यते ॥ इति पुत्रजन्मनि यज्ञे च विषुवे संक्रमे रवेः । राहोश्च दर्शने सानं प्रशस्तं नान्यथा निशि ' ः इति ‘उपक्रमे लक्षगुणं अहणे चन्द्रसूर्ययोः । पुण्यं कोटिगुणं मध्ये मूर्तकाले(?) त्वनन्तकम्' ॥ इति 'कार्मुकन्तु परित्यज्य झषं संक्रमते रविः । प्रदोषे वाऽर्धराले व लानं दानं परेऽहनि' । इति 'यदाऽस्तमयवेलायां मऋगं याति भास्करः । प्रदोषे वाऽर्धरात्र वा नानं दानं परेऽहनि । ॥ इति