पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९० स्मत्यन्त्रे – ग्रन्थान्तरे श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने अर्धरले तदूर्धे वा संक्रान्तै दक्षिणायने । पूर्वमेव दिन ग्राहं यावन्नेोदयते रवि ' । इति 'मन्दा मन्दाकिनी ध्वांक्षी धोरा चैव महोदरी । राक्षसी िमश्रिका प्रेोक्ता संकान्तिस्सप्तधा नृप । मंदाऽऽवरेषु(?) विज्ञेया वृद्धौ मंदाविनी तथा । क्षेिप ध्वांक्षीति जानीयात् उग्रे घोरा प्रकीर्तिता । चैरैर्महोदरी ज्ञेया क्रूरैः ऋझैश्च राक्षसी । मिश्रिता चैव विज्ञेया मित्रैः ऋझैश्ध संक्रमे । क्रमेण घटिवा होतास्तत्पुण्यं पारमार्थिकम् ।। 'प्रत्यूषे कर्कटे भानुः प्रदोषे मकरं यदि । संक्रमेत् पष्टिनाङयस्तु पुण्याः पूर्वोत्तराः स्मृताः ॥ इति संक्रमस्तु निशीथे स्यात् पञ्यामाः पूर्वपश्चिमाः । संक्रान्तिकालेो विज्ञेयस्तत्र दानादिकं चरेत् । संक्रान्तिसमयः सूक्ष्मो दुइँथः शितेक्षणैः । तधोगादप्यधश्चोर्वे त्रिंशन्नाड्यः पवित्रकाः ।। तिथीनामन्तिमो भागः तिथिकर्मसु पूजितः । ऋक्षाणां पूर्वभागः स्यात् ऋक्षकर्मसु पूजित ॥ इति अश्वमेधफलावाप्यै वर्षवर्धनमेिति विज्ञायते ॥ १३ ॥ अश्वमेधेत्यादि । एकविंशतिपर्यन्तानामुतारकत्वसूचनार्थमश्वमेधफल प्रहणम् पुत्रोत्पतिविपत्तिभ्यां नापरं सुखदुःखयोः । ब्रह्महत्याश्वमेधाभ्यां नापरं पाएपुण्ययोः । । वचनात्