पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः खण्डू:] श्रीचैन्नाभसगृह्यसूत्रम् ४९१ अश्वमेधविषये-बोधायनः ! 'दश पूर्वान् दशाफ्रान् आत्मानचैक शितिकं पुनाति; तेषां पुत्रपौत्राः षष्टिर्वर्षसहस्राणि स्वर्गे लोके महीयन्ते इति । अथ गृह्मपरिशिष्टोक्तमप्यत्र लेिस्यते । यथा - 'शताभिषेकं पूढेि पुथ्याहं द्विजभोजनम् । स्थंडिलं चतुरश्र वै यैः अरद्वियान्वितम् ।! कृत्वा पद्धे विलिख्यात्र लाजपुण्याक्षतैर्युतम् । सैौवर्णान् मृण्मयांस्ताम्रान् राजतान्वा चतुर्देिशम् । मध्ये च विन्यसेत्कुंभान् वारपूर्णान् सचस्रकान् । गन्धपुष्पस्वर्णरतपवित्राण्येषु निक्षिपेत् ।। मध्यादावाहयेतेषु ब्रझणञ्च प्रजापतिम् । परमेष्ठिने हिरण्यगर्भ चतुर्मुखं चतुर्दशम् । आसने पाद्यमाचार्म नमोन्तैनमभिर्ददेत् ।

  • आो हिरण्य पवमानैः संप्रेक्ष्य सानमाचरेत् :

बस्राभरणपुण्याचैः नैवेद्यन्तैः समच् च । आधारान्ते तु नक्षत्रहोममप्यार्थभादिना ॥ हुत्वा तन्नामभन्तैश्च मूलहोमं पुनर्हनेत् । चरुणा 'ऽऽयुष्ट-आयुर्दै त्याज्येन ब्रह्मसूक्ततः । प्राजापत्यं तथा ब्राक्षं वैष्णवं विष्णुसूक्तकम् । 'अग्ने नयेति सूक्तञ्च क्डूचापि सतन्त्रकम् ।। अष्टादशर्चमन्तं तु तथा पुरुषसूक्तकम् । मृगाराख्यं तृतीयं स्यात् ‘अग्नेर्मन्व' इतीरितः । “यावामिन्द्रे'ति चत्वारः सानुषंगाश्चतुर्थकाः । येोवामिन्द्रे 'तेि चैवाष्टौ तादृशः एव पञ्चमः ।।