पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'४९ श्री श्रीनिवाससखिकृत-तास्यचिन्तामशिसहितम् तनूस्तयेति पूर्वेषां चतुर्णामनुक्ज्यते । द्वित्सु च चतुष्पालु पशुण्वित्युभयत्र च । वैश्वानरो न ऊत्ये' तेि सूक्तमट्ममष्टमः । तान्छौ धृतान्नेन हुनेत्पपाप्नुक्तये । स्थालीपाकाज्यभागन्तेऽौ पवित्रादिकैर्गणैः । प्ताहान्ते वृतान्नेन हुत्वा तु सवनत्रयम् ॥ ौनी ब्रती हविष्याशी पूर्णधा चतुष्पथे । द्देिम' इति चावेक्ष्य प्रास्यं नेक्षेषिां दिशि ॥ उपस्थाय 'सहसे ' ित दक्षिणात्रैर्द्धिजार्चनम् । मुच्यते सर्वपापेभ्यो भहतः पातकादपि ।। गणहोभविधिस्त्वेष कूश्मांडस्तु प्रवक्ष्यते । अमायां पूर्णमास्यां वा केशश्मश्रूणि वापयेत् । षण्मासञ्च चतुर्वेिशद्द्वादशाष्टौ त्र्यहन्तु वा । ब्रह्मचारी हविष्याशी:स्थालीपाकोक्तवचरुम् ।। आधारकाज्यभागान्तेभूर्भुवस्युक्रोमिति । हुत्वा तत्सविरिथाज्यं यद्देवाद्यनुवाककान् । यद्देवाधा अच्छिद्रोक्ता श्रीन् 'सिंहे व्याघ्र ' इतेि चतस्रश्धरुराहुतिः । समित्पाणिवैश्वानरायेत्युपस्थाय तु दक्षिणे । समिदमौ निधायानूयाजमित्यादि पूर्ववत् ॥ 1. उस्तरः - सप्तमः इति भाव । [तृतीय प्रश्न