पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविशः खण्ड:} श्रीषामसगृह्यसूत्रम् था त्रिषवणं कुर्यात् सर्वपष: ममुच्यते : कूमांडगणहोमान्तु कुर्याद्वै देोपशान्तये । सकृतथा दशाब्दं वा हुत्वा ऋषभबेरया: । आीषोमीयं वैष्णन् धातादीन् मूलोमकम् । यद्ददानेनयादींश्च ब्रह्मणे अजापतये । परमेष्ठिने हिरण्यगर्भाय मूलहोमं पुनहुनेत । वरुणयुष्ट आयुर्वेत्याज्येन ऋासूक्ततः । हुत्वाऽग्नेः कलशानाश्च पूर्ववद्विष्टरे स्थितम् । कृत्वा वृद्धं तथा बृद्धां कर्ता वै सुसमाहितः । सकृदादाय हस्ताभ्यां वृद्धस्य कपिलेति च । पनकंति च वृद्धायाः मन्त्रलिगं समुन्नग्रन् । आयुष्ट आयुद इत्याभ्यां शुद्धोदैरभिषिच्य च । पुनश्च / या सुमन्धा दैः प्रधानकलोदकैः । अभिषिच्यावशिष्याथ यः प्राचीत्यादिभिस्तनः । पतः अभिषिच्यैव बम् विप्राय दापयेत् ।। वस्त्राभरणगन्धाचैरलंकृयोद्वयादिभिः । आदित्थं समुपस्थाय कुर्याद्राज्यावलोकनम् । स्वर्णादिपात्रे सवृते सयुवर्णे स्वक्राकृतिम् । पश्येदायुस्सीयुक्ता तद्दद्यात् ब्राह्मणाय वै । ४६३