पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ अ श्रीतिवासमखिकु-तात्पॐन्तिामणिसहितम् [तृतीय प्रश्नं ('अक्षतोदकपुष्पगन्धान् प्राणिभ्याभदाय वृद्धस्य छाया वा वदन् देहांगसन्धैौ शरसि च क्षिपेत् । कविल इवेत्यादिवदन्नित्यर्थः । श्रीपक्षे धर्मसंधा धर्भशारीरिणी भवेते बदेत् । अश्राििच्यावलोकनं कृत्वा सर्वा इष्टदेवता तद्भश्मालयदेवता नारायणाद्यास्तस्रावाहिता वा। विष्णुवै सर्वा देवता ' इति श्रुतेः सर्वदेवमयं विष्णुमेव आसनाचैः विशेषेणार्चयेत् । कलात्रं बलेिः। यद्वा बलिशब्द उपहारपरः । अपूोपदंशष्टाद्वैस्समाहितानन्नेन ब्राह्मणांस्तर्पयेत् । भोजनान्ते दक्षिणाञ्च दद्यात् । विवाहवत् ग्रामप्रदक्षिणं कृत्वा प्रदक्षिणस्य

  • प्राचीरेवती मधुमतीरापस्स्रवन्तु शुकाः ता म आपशिवाम्सन्तु दुष्कृतं

सबैदेवांश्च विष्णु वाऽभ्यर्चयित्वा निवेद्य च । ोजयेद्विप्रसाहरु यथेष्टं दक्षिणां ददेत् ।। ग्रामं प्रदक्षिणीकृत्य विवाह इव मन्त्रतः । सायं गोम्यसलिसे स्थंडिले प्रागुदङ्यते । प्राची रेखा द्विपञ्चाशत् संख्यथा तत्र संलिखेत् । उदीचीश्च तथा रेखा द्वाविंशत्संख्यया लिखेत् | भध्ये वीथीस्तत्र हित्वा शिष्ट पदसहसके । प्रत्येकं शालिपिष्टेन पूर्णचन्द्राकृतीः पुनः । कृत्वा निधाय तन्मध्यें रजतं कृमेव वा । सोममावाह्य सर्वत्र तैः कुमुदपत्रकैः । राजतैश्चोपकरणै: पोडशैरुपचारकैः । अभ्यध्यै दक्षिणे तस्य रोहिणीगणमर्चयेत् ।। 1. ' अक्षनोदके 'त्यारभ्य 'इत्यादि जपः' इत्यन्तं कुण्डलितं वाकाजान एतत्खण्डे व्याख्यातपूर्वाणां सप्तमाष्टम्नवमसूत्राणां सारार्थप्रतिपादकमिति, यग्रf तत्रैव निवेशनीयम् । अथापि मातृकाभूतासकोशे अत्रैध विद्यमानत्वात् आज्याव लोकनानन्तरं सर्वदेवतापूजादिकथनात् आज्यावलोकनस्य तत्रानुक्तत्वाच्च यथा मातृकं अनन्वितमपि अत्रैव निवेशितम् ।