पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः खण्ड वामे चानावृष्टिगणमभ्यच्र्याथ निवेश्येत् । बर्षवर्धनमयुक्तमश्वमेधफलप्रदम्' । इति वर्षवर्धनं शताभिषेकइयेकार्थावििते कैश्चिाख्यातम्-सत्यम्। पृथक्त्वेन प्रतिपादनात् पृथगेव गृह्मपरिशिष्ट उक्त्वात् 'वषेर्धनमित्यारभ्य उपसंहारे ‘दर्पवनमिति विज्ञायते' इत्युक्तवाच वर्षवर्धनमिति पृथन्त्र्यवहारः । इति श्रीमत्कौशिकवंश्येन गेन्दिाचार्यसूनुना वेदन्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्वन्याल्याने तात्यचिन्तामणौ तृतीयप्रशे एकविंशः खण्डः । ४९५