पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठ आस्यन्नप्राशन ॥ १ ॥ अथेति । वर्षवर्धनानन्तरम् ! यद्वा पञ्चममासानन्तरम् मासति युग्ममासानामुपलक्षणम् । गृहः ‘षष्ठादियुग्ममासेषु अर्वाक् संवत्सराच्छिशो । अन्नस्य प्राशनं कुर्यान्मासं नक्षत्रमिष्यते । । इति ज्यौतिषे– ‘नवान्नाशन उद्वाहे नाम कृत्वा(?) मघाः शुभाः । नवाखै() धरुमैन्द्रौ विद्यारंभे तु रौद्रभम्। ॥ 'आदित्यतिष्यवधुसौम्यमघानिलाश्चि बृहस्पतिः – अथ द्वात्रिंशः खण्ड गाग्र्यः- षष्ठ बालान्नभोजनविौ दशमे विशुद्धे चित्रां() विहाय नवमीं तिथयशुभाः स्युः ॥ इति 'भुक्तौ स्वस्थाः शशी लग्नेप्यजमीनाल्यधोमुखाः । वर्जनीया नवानेतु खस्वजीवझौ शुभैौ' ॥ इति 'मृतौ कुजं स्मरे शुकं भुक्तौ यत्नेन वर्जयेत्। । फलपूर्णप्रसूतानां क्रमेणाग्रयणे हितः । मीनामेिषा अन्य नवभुक्तिवदिष्यते ? ॥ इति शुछपक्षे दिने शुद्धे त्त्राज्येनावारः ॥ २ ॥ शुकृपक्ष इत्यादि । शुद्धे दोषरहिते । यद्वा-युमभागे तत्र पूर्वोक्त गुणयुक्त ‘एनं कुमारमन्नप्राशनकर्मणा संस्करिष्यामि 'इति संकल्प्य आधारं हुत्वा ।