पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः खण्:] श्रीवैखानसगृह्यसूत्रम् मासे मासे संवत्सरे वा । अद्वि-न सत्रै ! तस्म् ि । यतः स्त्रिय इत्यादि । स्त्रियः पारम्पर्यागतं विष्टाचारं अमाहुः, तं कुर्यात् । कुलवृद्धाः स्त्रियः यदाहुः तदपि तत्तत्काले कुर्यादिति भावः । 'यू एव लौकिक: त एव वैदिकाः ' । इति येनाय पितरं याता न वासाः पिताभहाः । तेन याथात् सतां मार्गः तेन च्छन् न िरप्यति'।। इति स्मृति चिष्टाचारविषये बोधायनः – 'पत्यकालाद्भनात् दक्षिणेन हिमवन्त मुदक्पारियात्रमेतदार्यावर्त तस्मिन् य आचारः सः प्रमाणम् । गंगायमुनयोरन्तर मित्येके । अथाप्य भलन्निो गाधामुदाहरिन्त । पश्चासिन्धुर्विधरणी सूर्यग्योदयनं पुनः । यावत् कृष्णा विधावन्ति तावद्धि ब्रह्मवर्चसम् ' || इति मतुः – ‘धर्मे जिज्ञासमानान् प्रमाणे प्रथमं श्रुतेि । द्वितीयं धर्मशास्त्रञ्च तृतीयं लोकसंकाहः । आसमुद्रातु वै पूर्धमासमुद्रातु दक्षिणात् । सरस्वतीष्टषद्वत्योः देवनद्येोर्यन्तरम् तं देवनिर्मितं देशमायावर्त प्रचक्षते । तस्मन् देशे य आचारः पारंप्र्यक्रमागतः । वर्णानां सान्तरालानां सदाचारस्स उच्यते कुरुक्षेत्रञ्च मत्स्याश्च पाञ्चालाश्शूट्सेनका एष ब्रह्मविदेशो वै ब्रह्मावतीदनन्तरम् । कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्क्तः परम् । एतान् िवज्ञाय देशांस्तु संश्रयेरन् द्विजातयः ' । इति