पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न उदेषां, . अझये –पुनर्भनः, अझये वैश्वानराव । एवं यद्देवादिकूश्मांडहोमं जुहुयात् । 'यद्देवादेवहेळनं यदीच्यन्तृणमहं, बभूव आयुष्ट विश्वतो दध'दित्येतैराज्यं जुहुत बैश्वानराय प्रवेिदयाम इत्युपतिष्ठत यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मोक्ष्यध्वे । इतीत्यादि केचिदच्छिद्रपाठोक्तमपि कुर्वन्ति । भूः- ‘यद्देवादि चतुस्यूतैः जुहुयादाज्यमन्वहम् । वैश्वानरायेतेि जपन्नुपतिष्ठत पावकम्' । इति यद्देवाः, आदित्येभ्यः- देवा जीवनं, अझये गार्हपयाय-ऋतेन द्यावापृथिवीभ्यां सरस्वत्यै– सजातशैसात् जातवेदसे - यद्वाचा, अये गाई पत्याय-यद्धस्ताभ्यां, अदीव्यन्नृणे यन्मयि मातादयः उक्ताः । अत्र बोधायनः । समित्पाणिर्यजमानाय लोकेऽवस्थाय (१) वैश्वानराम प्रतिवेदयाम ' इति द्वादशर्वेन सूक्तनोपस्थाययन्मया मनसा वाचा कृतमेनः कदाचन । सर्वस्मान्मेलिंतो मोधि त्वं हि वेत्थ यथातथै. स्वाहे। ति समिधमभ्थाधाय वरं ददाति ' इति । आसा वित्रबतबन्धात् जुहोति । सावित्रतबन्धात् उपनयनपर्यन्तं । जन्ममासे जन्मनक्षत्रे जुहुयादित्यर्थः । अल बोधायनः - 'अथ संवत्सरे षट्सु षट्सु मासेषु, चतुषु मासेषु, ऋतौ ऋतै, मासि मासि वा कुमारस्य जन्मनक्षत्रे कुर्यादि' ति । 'उपनीतस्य च तत्र तत्र ऋतसूक्तानि ।। २ ।। उपनीतस्येत्यादि । उपनयननक्षत्रस्य च द्वितीयजन्म (नक्षत्र) त्वात् यस्मिन् नक्षत्रे ऋतसूक्तानि भवन्ति तत्र तब (उपनीतस्य) कुर्थादित्यर्थः । वेदरुखातस्य यदद्धि विवाहो भवति मासिके चाकेि वाह्नि तमिन्, गत् खिय आहुः पारंपर्यागतं शिष्टाचारै तत् करोति । ३ ।। वेदस्रातस्येत्यादि । वेदस्रातस्य – समावृत्तस्य । यदद्धि - सभा वचैतदिवसे विवाहो भवति । तस्मिन् नक्षत्रे गृहस्थस्य, भासिके धार्षिके वा 1. उपनीतस्य समावर्तनपर्यन्तं, उपनयनक्षत्रे तत्कालन्नतसूक्तानि पूर्व हुत्वा पूर्ववत् कूश्माणडहोमान्तं जुहुयात् इति ग्रन्थाक्षरभुद्रितकोशी टिप्पणी ।