पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ एकत्रिंशः खण्डः आर्षभं वैरवणमग्रीषोमीयं वैष्णव धातादि मूलहोमं यद्वेधादि कूश्माण्डोममासावित्रतवन्धाद् जुहोति । १ ।। आर्षभमित्यादि । ऋषभपद्धतिमात्रद्वयसंग्रहार्थमार्षभमियुक्तम् । यद्देवाः, देवेभ्य आदित्येभ्यः-ा जीवनाम्या, विश्रेभ्यो. देवेभ्धः-ऋतेन द्यावापृथिव, द्यावापृथिवीभ्यां सरस्वत्यै-इन्द्राभी मित्रावरुणौ, इन्द्रामीमित्रावरुण सोमघातृबृहस्पतिभ्यः–सजातशैतान्, अझये जातवेदसे, यद्वाचा यन्मनसा, अये गार्हपत्याय-येन वितः ज्योतिषे, थल्कुसीदं, अझये-यन्मयि माता, अन्नये गार्हपत्यायपय-यदा पिपेष, अग्ये--यदन्तरिक्ष, अग्ये गार्हप्या, यदाशसा, अग्रये गार्हपत्याय-अतिक्रामा,ि अझये–विते देवाः, अये गार्हपत्याय-दिवि जाताः, अद्यः शुश्धनीभ्यः--यदापो नक्त, अग्यो हिरण्य कर्णाभ्यः -इमं मे वरुण, तत्वयामि, अरुणाय-त्वं नो अग्ने, सत्वं नो नो अने, सीक्रुणभ्यां-स्मने, अये अयसे। यदीच्यं, अमीन्द्राभ्यां-यद्धताभ्य, उग्रं पश्याराष्ट्रभृश्धामप्सरोभ्यां उग्रं पश्ये राष्ट्रभृत्, उमं पश्याराष्ट्रभृश्धां-अवते, उदुत्तमं, इमं मे वरुण तत्वाया,ि वरुणाय-त्वं नो अग्ने, सत्वं नो अने, अमीवरुणाभ्यां--संकुछको, निर्यक्ष्मं, दुशैसानु-देवेभ्यः संवर्चसा पयसा, त्वष्ट्र-आयुष्ट विश्वतः, आये आयुर्दा अने, आयुर्दायाश्मे -इमग्न आयुषे, अग्रीवरुणादिििवश्वभ्यो देवेभ्यः-अझ आ,ि अग्ने पवस्व, अमिः ऋषिः पवमानः, अझये पवमानाय अग्ने जातान्, सहसा जातान्, अये जातवेदसे - अने यो नेऽभितः, देवेभ्यः-योभां द्वेष्टि, यो अस्मभ्यं, अये जातवेदसे. शेते. ब्रह्मणे 1. अत्र आदित्येभ्यः देवेभ्य इदं न मम' इत्यादि उद्देश्यत्यागबोधकं वचनं प्रयोक्तव्यं न वेति विचारः पञ्चदशखण्डे १४ पुटे द्रष्टव्यः ।