पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ श्रीश्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्नं विष्णवे श्रोणायै-वसुभ्यः श्रविष्ठाभ्यः-वरणाय भिषजे-अज ए पदे प्रोष्ठपदेभ्यः-अहिर्बुध्न्यै प्रोष्ठपदेभ्यः - पूर्ण-रेवत्यै– अश्विभ्यां अश्वयुग्भ्यां - यमाय अपभरणीभ्यः स्वाहा । व्याहृतिः ॥ ४ ॥ होमप्रकारः कथमित्याकांक्षायामाह अग्रय इत्यादि अपभरणीभ्य स्मृतिः- 'सौरै मासे ििथनीं चेन् चान्द्रमासस्तु गृह्यते । [ । तिथिः पूर्वा तु कर्तव्या जन्मनक्षत्रमन्नत एकसंज्ञौ यदा मासौ न्यांतां संवत्सरे कचित्। तसाद्ये पितृकार्याणि दैवकार्याणि चोत्तरे' । इति कर्तव्यानीत्यवयः । संग्रहे- ‘यस्मिन् मासे नक्षत्रं तिथिर्वा संभवेद्यदि । ज्यिं पूर्वे तु कर्तव्यं जन्मश्चमपरे तथा '॥ इति व्याघ्रपादः- ‘यस्मिन् राशिगते सूर्ये विपतिरुपपद्यते । तेषां तत्रैव कर्तव्यः पिंडदानोदकक्रियाः' । इति इति श्रीमकौशिकवंश्येन गोविन्दाचार्यसूनुना वेदात्राचार्यवर्येण श्रीनिवासास्यज्वना विचिते श्रीवैखानससूत्रन्थाल्याने नापर्येचिन्तामणौ तृतीयप्रश्ने विंशः खण्: