पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ शिः खण्डः अथ वर्षवर्धनम् ॥ १ ॥ अथेत्यादि । अथ-नामकरणानन्तरम् । आयुष्यवर्षा वर्धन्तेऽनेनेति वर्षवर्धनम् । संस्काराणां मध्ये पठितवात् अकरणे प्रायश्चित्तविधानाचेदं नित्यम् । दारकस्य जन्मनक्षतं यद्वत्यं सास्य देवता प्रधाना भवति ॥ २ दारास्येत्यादि । दारकस्य कुमारस्य । जन्मनक्षतं पद्देवत्यं कृतिकासु जातस्यामि:-रोहिण्यां जातस्य प्रजापतिः इत्यादि ! इतरे अंग देवताः । स्वजन्मनक्षत्राधिपतो देवाः ब्राह्मणाश्च पूजनीयाः । स्मृतिः– “सर्वे: वजन्मदिवसे स्रातैर्मगल्कारिभिः । गुरुदेवाश्च भिाश्च पूजनीयः अयलतः ॥ स्वनक्षत्रश्च पितरस्तथा देवाः प्रजापतिः । प्रतिसंवत्सरं यात्कर्तव्यश्च महोत्सवः । । इतेि आयुष्याभिवृद्धयर्थमश्वमेधफलावातेश्च कर्तव्यम् । तस्मादाधारं हुत्वा तदादि देवतानक्षत्राणि च जुहुयात्।। ३ ।। 'अग्रये कृत्तिकाभ्यः – प्रजापतये रोहियै - सोमाय मृग शीर्षाय- रुद्राय आद्रयै . अदित्यै पुनर्वसुभ्यां – बृहस्पतये तिष्याय - सर्षेभ्यः आश्रेक्षाभ्यः - पितृभ्यो मघाभ्यः - अर्यम्णे फल्गुनीभ्यां - भगाय फल्गुनीभ्यां - सवित्रे हस्ताय – त्वष्टे चित्रायै - वायवे निष्टथायै - इन्द्राभ्यिां विशाखाभ्यां – विाय अनूगधेभ्यः - इन्द्राय ज्येष्ठायै - प्रजापतये मूलाय - अद्भयः अपादाभ्यः - विश्रेभ्यो देवेभ्यः अषाढाभ्यः - ब्रह्मणे अभिजिते