पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• । श्रुतेः मात् । ननिष्ठावान् ब्रह्मचारी शिवेो नामसि ' इति ग्रहणं क्षुरम्य ! ४ { 'शिवनी भवथ' इन् िशिलायां तीक्ष्णीकरणम् ॥ ५ !! ोदान्मुनतु' इ िगवादिणिाकरणम् ।। ६ । गोदानमित्यादि । गोदानमित्युक्तत्वात् अयस्य वा अन्य वा अंगत्वेन गादिदक्षिणादानम् । 'गोदान् येवायेति' श्रौते उक्तवान् छदेवा ५०३ न कुर्यािित भास्करेण त्याख्यातम् । तन्न । 'पितुश्शान्गुणं दान' मिथुक्त त्वात्, यागादिषु दक्षिणाग्रिहोग्यतासंभवात् पित्रादीनामपि कर्तुमुवितम् आय उन्दन्तु' इत्थपां सेकं शिरसि ॥ ७ ॥ 'ओएषे ब्रायस्वैनं इनि पाक्षताङ्कुग्दर्भ ग्रागुत्तराग्रौ मस्तके स्थापयेत् ।। ८ ॥ स्वधेिते मैन"द्दि'सीः। इति श्रुरं निधाय ‘ऊध्र्वाग्रा ओषधीः इति 'येनावपत्' इति येन पृष्ठा' इति 'असावायुषा' इति पूर्वादि प्रदक्षिणं दर्भ सरोमाणां छित्वा 'ज्यो , छ भूर्ये नृशे ' इति चूडाँ विभजेत् ॥ ९ ॥ स्वधित इत्यादि । ‘असाधायुक्षा' इते मन्त्रे असावित्यत्र संबुद्धया कुमारस्य नामग्रहणम् । छित्वा-छित्वा शरावे निदध्यात् । वृमित्येकवचन निर्देशादेकाचूडा मुख्या । विभजेत् ।। १ ।। अनुदितस्यैका ॥ ११ ॥