पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ श्री श्रीनिवासमयिकृत-तात्पर्यचिन्तामणिसहितम् [तृनीय प्रश्ने ऋषिक्रमेणेत्यादि । अन्न बोधायन । 'एकशिखो द्विशिखणि शिरः पञ्चशिग्ये वा यथैषां कुलधर्मः स्या' दिति । लॉगाक्षिः– ‘तृतीचे वर्षेऽस्य भूष्ठिां चूढां कारयेत् । दक्षिणतः कमुज () वासिष्ठानां, वमतो भारद्वाजानं, उभयतोऽङ्गिश्यानां, मुंडा भूगः, पञ्चूहा आंगिरसो बाजिमेके मंगलार्थििखनोऽये यथाकुलधर्म वा इति। अनुदितस्य द्विीये जन्म्यमुत्पन्नस्य । आश्वलायनः–‘प्रच्छिद्य प्रच्छिद्य प्रागान् शमीपणैः सह मात्रे प्रश्छति इति । इदमहमपुष्य'इत्युदुरदर्भयोले गोष्ट वा आच्छादयेत्॥१२ इदमहमित्यादि । माता च तानादाय । अमुष्य गोविन्शर्मणः कर्मष्यकृिता ये च दैकेि ब्राह्मणादव तैश्च धार्यमिदं सूत्रं क्रियांगे तद्धि वै स्मृतम् ॥ इतिवत् (कैश्चित्) कर्मागत्वात्, उपनयनायूर्वमेव शिखा प्रतिपादिता। खातं वस्रादिनाऽलंकृत्य उपवेश्य दक्षिणे, पञ्च पवित्तादि धातादि पञ्च वारुणं मृलहोमं हुत्वा पुण्याहं कृत्वा नापेतायान्नदानं, गवादिविणां गुरवे, सुराणां पूजनं तर्पणं ब्राह्मणानामन्नेन करोति॥१३ स्वातमित्यादि-मूहने हुवा अन्होमं कुर्यात्। प्राणशरीरेद्रिय मनःपुरुगतदोनिवृत्त्यर्थत्क्विगम्यते। श्रुतिः । प्राणानामहमित्य:ि । तनु वा अहमिति वायुः। चक्षुषोऽहमित्यानित्यः । चन्द्रमा मनसः'इत्यम्थाद्य एव 'वशेऽन्नप्राशनं मासेि मूडा कार्या यथाकुलम् । एवमेनश्रुमं याति बीजगर्मसमुद्भवम्' ।।