पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ वसिष्ठः- श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् तृतीय प्रश्ने अतगे च द्रयेर्योगे समीक्स्याद्गुणान्वितः । पापग्रहाणां दातौ िवप्राणान्तु शुझे रवेः। क्षत्रियाणां क्षमासूनोः विठ्ठलूद्राणं शनेः शुभः । हृतश्चिनी विष्णुपैष्णश्रविष्ठदित्यपुष्यकाः ॥ सौम्यः िचत्रेति व झैौरे हुक्तमा नव तारकाः। शैरे प्रमध्यमः प्रोक्ताः शेषा द्वादश गर्हितः' । इति ‘नैधने जन्मन्क्षते चैनाशे चन्द्रमाष्टके । विफक्तरे वधे क्षौरं प्रवरेऽपि विवेत् । आद्यांशो विपदि त्याज्यः प्रत्यरे चरमोऽशुभः । वधे याज्यः तृतीयांशः शेषांशेष्वपि शोभनम् ।। जन्माष्टमे विौ याते औरमायुःक्षयाय च । तस्मात् अद्राष्टमं वयं सर्वदा औरकर्मणि । आकेकश्च मल्यश्च बुधशुकेन्दुराशयः । ौरकर्मणि पूज्यः स्युः शेषास्याज्यास्वभवतः ॥ व्याधिशोकप्रौ सिंहवृश्चिकै क्षौरकर्मणि । अतीव दुःख्दो मेषः पापो राजभयप्रदः । कुंभः कुलविनाशाय कथितः क्षुत्कर्मणि । शुभैर्युक्तः शुभैष्ट यद्यप्येते ग्रहाः शुभाः । शुभैर्युक्तोऽपि दृष्टोऽपि न शुभः कुंभट्टअहः' । इति । मृलोमान्ने मंगल्यूक्तमानेरपरस्य कुमारमुपवेश्योचरे साक्षतं गोशकृच्छावे गृहीत्वा मातः ब्रह्मचारी वा धारयेत् ॥ ३ ॥