पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गग्र्यः - 'पुलचूडाकृतै माता यदि सा गर्भिणी भवेत् । दामोदरम्लं खेतन् सप्तमे चैलमप्यते । तृतीयेऽब्दे नियंझो पञ्चमे चोतायणे । गर्भाद्वा चैौलकं कुर्यान् न पठे जन्मतः शिशोः । ५० १ नाक्षतान् प्रथमे वर्षे तृतीये पञ्चमेऽ िवा । सप्तमे चौल्कं कुर्यािित काश्यपभनिम्' । इति चैलं सूनोर्भासरैि गर्मस्यां पुरताथ पञ्चमान् स्यात् (?)। चौरकं उत्तरायणे पक्ष आपूर्यमाणे पुन्नाम्न्याधाः ॥ २ ॥ उत्तरायण त्यादि । उत्तरुणपद्धेन शुभविारनक्षवादशे गृशन्ते । हस्पतिः “ 'शुक्लपक्षे शुभं प्रेतं कृष्णपक्षे शुभेत्रम् । अशुभोऽन्यभिागः स्यात् कृष्णे भागन्नये कृते । अन्यभागोऽपि सत्कर्मरते चन्द्रे शुभावहः' । इति वसिष्ठः-- 'द्वितीय व तृतीया च सप्तमी पञ्चमीं तथा । दृशम्येकादशी चैव पूज्या तद्र त्रयोदशी । वguष्टमी चतुर्थी च वी च चतुर्दशी । प्रतिपत्पञ्चदश्यौ च निन्दिता द्वादशी तथा । । अर्काॉर्कभूपुित्राणामंशके दिक्सेदये । द्वेक्षणकालोरायां क्षौरं विरिक्र्जयेत् । । इति बृहस्पतिः-- *सोमवारः सिते पक्षे पूज्यः कृथ् तु गर्हित । वृधवारोऽशुभः पापम्हयुक्त युधे भवेत् ।