पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

/** ] अथ वर्षे प्रथमं तृतीये वा चैलकम् }' ? ; अथेत्यादि । अथ िर्किनानन्तरम्। । बृहस्पतिः-- 'तृतीयाब्दं शोभत् जन्मनो वा विोपतः । पन्मै सप्तमे व ित्रिः पुंसो यथा म' नि । शंखः- तृतीये वीं चूआर्म पञ्चमे ।' । ति बृहस्पतिः- 'ौरेणैवाप्युषो वृद्धिः कृतेन स्मये कृते । अशुभे समये चैव कृतमायुःायाय च । गर्भिण्यां मातरि शिशोः क्षरं सूनोर्न कारयेत्। अन्तर्वत्याञ्च जायायां शैरं कुर्वन् निश्यति। अद्यवश्यं प्रसक्तश्चायु:कर्मोन कीर्तत्' । कालान्तरपत्वेन निषेधमाह पञ्चाज्जात् प्राथेश्र्वन्तु गर्मभ्यामपि वापयेत् ॥ शताभिषेक्रेऽप्येवं स्यात् कालो वेदत्रतेष्विप । अशुभ कृते क्षौरं क्षि कुर्यायुनः शुझे' । इति