पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वार “ 5: इत्युमान ग्रहकम्। त्रिीन् प्रामं कारयेन्। पादोदकं क्रिादीनां पदोदकं । गङ्गा विोक्तद्भक्तानां वः । 5 'पिबेत्पादोदकं यम् वैष्णान्तं मपि वा । न तत्राचमनं कुर्यात् यथा मे द्विजोत्तमः । विष्णोः पादेोड़कं देवि शिरसा धारयन् पिबन् । यो नरो क्षुध: नित्यं स याते परमां गतिम्' । इति अथ पूर्ववत् सगुङभश्स्याभस्य सपिंडैः श्रोत्रियैस्सह भोजनं खतिवादनम् ।। १४ ॥ अथेत्यादि । पाठक्रमादर्थको लीयाििर्त पुण्याहानन्तरं (यति वाचनानन्तरं) भोजनम् । पिंडपर्धनमिति विज्ञायते ।। १५ ।। डिवथैनमित्यादि । गोप्यागतमित्यरश्ध पिंडवर्धनमिति केचिदूति । अव्यवधानेनोक्तवात् पुण्याहं द्वज्ञमेोधनं च पिण्डन्नर्वनति केचित् । पिंडशब्देन शरीरमुच्यते । श्रीविष्णुपुराणे- 'पिंड: पृथतः पुंसः शिरःपण्यादिलक्षणः इति । समस्तदोवनिरसनद्वारा अठुष्याभिवृद्धिरिति यावत् । इति श्रीमत्कौशकश्येन गोविदाचार्यसूनुना वेदान्ताचार्यक्ग श्रीनिवासाख्यज्वनां विरचिते श्रीवैखानससूत्रत्यास्थाने तात्र्यक्तिमझै तृतीयभन्ने विंशः खण्डः ।