पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ श्री श्रीनिवासमतिकृत-तात्रायंचिन्तामणिसहितम् [दृतीय प्रबने अकुर्दीर्वञ्च राजेन्द्र! सम्यक् पूज्य नमस्कृताः'।। ऊध्र्वन्तु फेडशाद्वपत्ये भब्रन्ति झ्यारभ्य सर्वाण्युक्तानि स्कदपुजारूपेण ; पुष्पापृपदक्षिणादिसंभारान् कुमारश्च गृहीत्वा ‘कनिक्र'दादिना अालयं गुहस्य गच्छेत् ॥ ७ ॥ पुष्येत्यादि । कनिक्रदादिना । आशिब्देन प्रतिरश्वबन्धुमिश्र सह गच्छेत् । प्रदक्षिणमर्चनं प्रणामी गुहस्य ॥ ८ ॥ प्रदक्षिणमित्यादि । फलपूतांबूलादीनि निवेद्य दक्षिणां दत्वा । तच्छिष्टन पुष्पादिना 'गुहस्य शेप' मिति तन्नाम उद्दित्वा यालमलंकृत्य शान्ति वाचयित्वा निवर्तयेत् ॥ ९ ॥ तच्छिष्टनेत्यादि । शान्तिशब्देन पुण्याहम् । यद्वा. शो मित्रादि । प्रोव्यागतं 'सोमस्य त्वा' इत्यंकमारोप्य 'आयुषे वर्चसे' इति पिता मृ िजिघ्रति ॥१ वृषभं नमस्कृत्य दक्षिणपाणेः सांगुष्ठमंगुलीगृहीत्वा कनिष्टिः कादि'अविरायुष्मा' नित्यादिकैः विसर्जनम् ॥ ११ ॥ आयुष्ट विश्वतः-प्रतिष्ठ वायौ' इति दक्षिणादिकर्णयोः जेपनम् ॥ १२ ॥ उदछुखं ब्रह्मादिदेवानां गुरूणाञ्च प्रणामं कारयेत्। पादोदकं दत्वां ।। १३ उदमुखमित्यादि । गुरुणामित्यादि। बहुवचने--