पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातादिमृलोमं पूर्वस्त त्रिकुन्माशनम् ॥ ३ ॥ धातादीनि । पूर्ववत् जानकर्मवत् । प्राङ्मुखं मंगलखु कुमारं विटरमागेप्य, ‘भृरपामिति पायसमलं प्राशयेत् ।। ४ ।।

  • योगं योगं तवस्तर'मित्याचमनं ददाति ।। ५ ।।

आश्वलायनः । 'शष्ठ मास्मन्नप्राशनमाजमन्नाद्यकामः तृतीये ब्रह्मचर्चस कामः घृतोद तेजम्कामः दधिमधुवृनं (अम) मित्रम प्राशयेत् ।' इति मार्कडेयः- 'देवतायुरतस्तस्य धाञ्छुत्संपातस्य च । अलङ्कतस्य दातव्यमन्न पतेऽथ कांचन । शखणि नै वस्त्राणि नः पश्येतु लक्षणम् । जीविका तस्य बालस्य तेनैव तु भविष्यति' । इति ४९७ अथ प्रवासागमनम् ! ६ ।। अथेत्यादि । अथ अन्नप्राशनानन्तरन् । प्रवासागमनम्--बाल प्रहादिोषनिवारणार्थ तदधिपस्य कस्व पूजामुद्दिश्य गत्वा आगमनम् । सेनानीनामहं स्कन्दः' इति भगवनोक्तत्वात् । 'एवं मातृगणाः प्रोक्ताः पुरुशधव वे ग्रहाः । तेषां प्रशमनं कुर्यात् यानं धूपं तथा जयम् ॥ बालक्रमोपहाँश्च स्कन्दश्येच्या शेिषतः । एवमेवार्चितान्सर्वे प्रबच्छन्ति शुभं नृणाम् ।