पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहस्पितः-- वार्यः-- अथ षष्ठ मास्यन्नाशनम् ॥ १ ॥ अथेति । बर्षवर्धमानन्तरम् । यद्वा पञ्चममासान्तरम् । षष्ठ भासतेि युग्ममासानामुपलक्षणम् । मृह्यः- ‘षष्ठदियुमासेषु अर्वाक् संसाच्छिशो । अन्नस्य प्राशनं कुर्यान्मासं नक्षत्रमिष्यते ? ॥ इति ज्यौतिषे- ‘नवान्नाशन उद्वाहे नाम कृत्वा(?) मधाः शुभाः । अथ द्वाविंशः खण्डः - हुत्वा । - । बालचन्नभोजनविौ दशमे विशुद्धे चित्र () विहाय नवीं श्रियाशुभाः यु ॥ इति 'भुक्तौ स्वस्॥ः शशी लग्नेथ्थजमीनाल्यधोमुखाः । वर्जनीया नवान्नेतु खस्यजीझौ शुभैौ' । इति 'मृतौ कुलं मरे शुकं भुक्तौ यत्नेन वर्जयेत् । फलपूर्णमभूतानां क्रमेणाप्रयणे हिताः । शुकपक्षे दिने शुद्धे तत्राज्येनापारः ॥ २ ॥ शुकृपक्ष इत्यादि । शुद्धे दोषरतेि । यद्वा-शुभागे तव पूर्वोक्त गुणयुळे 'एन कुमारमन्नप्राशनकर्मणा संस्करिष्यामि इति संकल्य आषारं