पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाये चानावृष्टिगणमभ्यच्यथ निवेदयेत् । क्र्षवर्धनं शताभिषेक इत्येकार्थाविति विद्यालयातम्-सत्यम्। पृथक्त्वेन वर्षवर्धनमिति विज्ञायते' इत्युक्तवाच वर्षवर्धनमिित पृथव्यवहारः । इति श्रीमकैशिकवंश्येन गोविन्दाचष्ट्रसूनुना दन्तकार्यवयेंग श्रीनिवामाख्यऽबना विरचिते श्रीकैखानससूत्रव्याख्याने नापचिन्तामौ तृतीयमझे एकिवंशः खण्डः । }, ९५