पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देहांगप्तो शसि च क्षिपेत् । कल वेत्यादिवदग्यिर्थः । स्त्रीपक्षे धर्मसंधा धर्मशरीरिणी भवेति वदेत् । अथाभिषिच्यावलोकनं कृत्वा सर्वा इष्टदेवताः तझालयदेवता नारायणाद्यालावहिता का। ‘वेणुवै सर्वा देवता’ इति श्रुनेः सर्वदमयं दिणुमेव आसनाचैः विशेषेणार्चयेत् । कक्ला बलिः। या भेजानान्ते दक्षिणाञ्च दद्यात् । विवाहद् ग्रामप्रदक्षिणं कृना दक्षिणस्य आचरेवती मधुक्तःपरस्रवन्तु शुक्रः ता ? आशिास्सन्तु दुष्कृतं 'सर्वदेवश्च विणु ऽभ्यर्चयित् वेिद्य च । भोजयेद्विप्राह यथेष्ट दक्षिणां ददै । ग्रामं दक्षिणीकृत्य विा इव मन्त्रः । प्राची रेखा द्विपञ्चाशत् संख्या व लिखेत् । उदीचीश्च तथा रेखा द्वाविंशत्संख्या लिखेन्। हाय प्रत्येकं शाििष्टन पूर्णचन्द्राकृतीः पुनः । कृत्वा निधाय तन्मध्यें जतं कूर्वमेव वा । दक्षिणे स्य रोहिणी गाणमर्चयेत् । |. 'अक्षांदले 'त्यारभ्य 'इयादि जपः' इत्यन्तं कुष्ङसितं वाक्प्रान एतस्पर्ड याख्यातपूर्वाणां सप्तगाश्मश्ममूत्राणां सारार्पप्रतिपादकमिति, यद्य*ि लोकनानन्तरं सर्वदेवतापूजदिकथनाद् आज्यावलोकनस्य नेत्रानूक्नल्वाडन यथा मातृकं अनन्त्रितमपि अत्रैव निवेशितम् ।