पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अश्वमेधविषये-बोधायनः । 'दश पूर्वन् दशापरान् आत्मानौक विंशतिकं पुनात; तेषां पुत्रपौत्राः षष्टिवर्षसहस्राणि स्वर्गे लोके महीयन्ते इति । अथ गृझपरिशिष्टोकमप्यल लिख्यते । यथा - शतभिषेकं पूर्वाहे पुष्याहं द्वयोजनम् । कृत्वा पद्धं लिस्यान्न लाजयुष्पाक्षतैथुतम् । सौवर्णान् मृण्मयांताग्रान् राजतान्वा चतुर्देिशम् । मध्ये न क्यसेकुंभान् वरिपूर्णान् सक्स्रकान् । मध्यादावाहयेतेषु ब्रह्माणञ्च प्रजापतिम् । परमेष्ठिनं हिण्यगर्भ खुर्मुखं सुर्दिशम् ॥ आसन् पाद्यमाचामं नमोन्तैर्नामभिर्वदेत् । ‘आपो हिरण्य वमानैः संप्रोक्ष्य ज्ञानमाचरेत् । श्वाभरणपुष्पाडै; नैवेद्यन्तैः समथ्र्यै च । आधारान्ते तु नक्षत्रहीनमथ्यार्धभादिना ॥ हुत् तन्नान्मन्त्रैश्च मूल्होम पुनहुँनेत् । क्रुणा 'ऽयुष्ट-अयुर्दे त्याज्येन ब्रह्मसूक्ततः । प्राजापत्यं तथा ब्राझं वैष्णवं विष्णुसूक्तका । 'अग्ने नयेति सूक्तश्च षट्टचापि सतन्त्रकम् । मृगारास्यं तृतीयं स्यात् ‘अग्नेर्मन्व' इतीरितः | 'यावमिन्द्रेति चत्वारः सानुषंगाश्चतुर्थकाः । 'योवामिन्द्रे' ित चैवाद्वै तादृशा एव पञ्चम ॥ ४९१