पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थत्यन्तरे – ग्रन्थान्तरे । 'अर्धरात्रे तदूर्ध वा संक्रान्तौ दक्षिणायने । पूर्वमेव नेि माझं यावोड़यते रविः' ! त्रि 'मन्दा मन्दाकिनी वांक्षी धोरा चैव सहोदरी । मंदाऽऽश्रेषु() विज्ञेया वृद्वौ मंदाकिनी तथा । ििन वक्षत जानीयात् उझे घोश प्रकीर्तिता । चरैर्महोदरी ज्ञेया झोः ऋक्षेश्च राक्षसौ { मिश्रिा चैव विज्ञेया शैिः ऋद्वैश्च इंक्रमे । द्विचतुःपञ्चसप्ताष्टनवद्वादश एक्च । क्रमेण घटिका छेतायुष्यं पारमार्थिकम् । ‘प्रत्यू कॅटे भानुः प्रदोषे मकरं यदि । संक्रमेत् पष्टिनाङयस्तु पुष्यः पूर्वोत्तराः स्मृताः । इति संक्रमस्तु िनशीथे स्यातू घडामाः पूर्वपश्चिमाः । संकान्तकालो विज्ञेयतत्र दानादिकं चरेत्। संक्रान्तिसमयः सूक्ष्मो ज्ञेयः शितेशनैः । नहोगादप्यधश्चोग् शिलाञ्यः पत्रिकाः । तिथीनामन्तिमो भाग; तििथकर्मयु पूजितः। ऋक्षण पूर्वभागः स्यात् ऋझकर्मसु पूजित' । इति अश्वमेधफलावाध्यै वर्षवर्धनमिति ज्ञायते ॥ १३ ॥ अश्वमेधेत्यादि । एकविंशतिपन्तानामुत्तारकवसूचनार्थमश्वमेधफल पुखोत्पिविभ्यािं नापरं सुखदुःखयोः। ब्रझहयाश्वमेधाभ्यां नापरं पापपुण्योः ' । इति वचनातू