पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पराशरः- बाहो- स्मृत्यन्तरे – वृद्धगार्थः - सदा मध्ये वापगमे कुर्वन् क्षानादिकं भूः । विष्णुमाहयेष्वत्र शानदानादिकं कुन् ! राहुदर्शनसंक्रतिषुिनात्यवृद्धिषु । स्रानं नैमित्तिकं ज्ञेयं रक्षावपि न दुष्यते । ग्रहणोद्वाहसंक्रन्सियात्राप्रिसवेषु च। स्रानै नैमित्किं ज्ञेयं रात्रावपि तदिष्यते' । इति पुत्रजन्मनि यज्ञे च विषुवे संक्रमे रत्रे । ४४ ‘उपक्रमे लक्ष्गुणै ग्रहणे चन्द्रसूर्ययो । पुण्यं कोटिगुणं मध्ये मूर्तकाले (!) बनन्तकम्' । इतेि ‘कार्नुकन्तु परित्यज्य शवं संक्रमते रविः । प्रदोषे वाऽरात्रे वा रुझानं दानं परेऽहनि ? ॥ इति 'यदाऽतमयवेलायां मकरं यति भास्करः । प्रद्रोषे वाऽरात्रि वा कान् दानं परेऽहनि ' । इति