पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ श्रो श्रीनिवासमपिकृ-तात्पर्यचिन्तामणिसहितम् कऽ पाक्सवें आक्षा पुच्छे विचक्षणैः'। गृहीयान्महिषं श्रृंगे खरं वै पृभागतः । ऐाः कन्या धनुर्मानौ नथुनश्चति संक्रमः । चत्वारेन्ढा विष्णुदास्यूक्षिणोतरे । संक्रमेषु च पुथाः स्युः संक्रान्त्यां वियुवाहयोः। दश प्राङ् दश पञ्च पुण्याः युः पडलानेिषु । तृी प्रश्न अर्वाङ् नििश तथा शिाचेत्() भवेनावर्तनत्यः। कालं पुरातनम्द्रः सर्वञ्चेदुत्तरेऽहनि । आवर्तनद्धः कालात् निशीथसमये यदि।